Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 tadA yihUdIyAH parasparaM vakttumArebhire asyoddeshaM na prApsyAma etAdR^ishaM kiM sthAnaM yAsyati? bhinnadeshe vikIrNAnAM yihUdIyAnAM sannidhim eSha gatvA tAn upadekShyati kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা যিহূদীযাঃ পৰস্পৰং ৱক্ত্তুমাৰেভিৰে অস্যোদ্দেশং ন প্ৰাপ্স্যাম এতাদৃশং কিং স্থানং যাস্যতি? ভিন্নদেশে ৱিকীৰ্ণানাং যিহূদীযানাং সন্নিধিম্ এষ গৎৱা তান্ উপদেক্ষ্যতি কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা যিহূদীযাঃ পরস্পরং ৱক্ত্তুমারেভিরে অস্যোদ্দেশং ন প্রাপ্স্যাম এতাদৃশং কিং স্থানং যাস্যতি? ভিন্নদেশে ৱিকীর্ণানাং যিহূদীযানাং সন্নিধিম্ এষ গৎৱা তান্ উপদেক্ষ্যতি কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ ယိဟူဒီယား ပရသ္ပရံ ဝက္တ္တုမာရေဘိရေ အသျောဒ္ဒေၑံ န ပြာပ္သျာမ ဧတာဒၖၑံ ကိံ သ္ထာနံ ယာသျတိ? ဘိန္နဒေၑေ ဝိကီရ္ဏာနာံ ယိဟူဒီယာနာံ သန္နိဓိမ် ဧၐ ဂတွာ တာန် ဥပဒေက္ၐျတိ ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:35
29 अन्तरसन्दर्भाः  

yAnyetAni vachanAni yishayiyabhaviShyadvAdinA proktAnyAsan, tAni saphalAnyabhavan|


yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate.asmAkaM dhravaM nayananagochare||


bhajanaM karttum utsavAgatAnAM lokAnAM katipayA janA anyadeshIyA Asan ,


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIshu ryihUdApradeshe paryyaTituM nechChan gAlIl pradeshe paryyaTituM prArabhata|


tadA yihUdIyAH prAvochan kimayam AtmaghAtaM kariShyati? yato yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha iti vAkyaM bravIti|


kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


aparaM teShAM kuprIyAH kurInIyAshcha kiyanto janA AntiyakhiyAnagaraM gatvA yUnAnIyalokAnAM samIpepi prabhoryIshoH kathAM prAchArayan|


tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadeेshIyalokAshcha vyashvasan tAdR^ishIM kathAM kathitavantau|


tasmAt teShAM katipayajanA anyadeshIyA bahavo bhaktalokA bahyaH pradhAnanAryyashcha vishvasya paulasIlayoH pashchAdgAmino jAtAH|


paulaH prativishrAmavAraM bhajanabhavanaM gatvA vichAraM kR^itvA yihUdIyAn anyadeshIyAMshcha pravR^ittiM grAhitavAn|


shishUnAM tvakChedanAdyAcharaNaM pratiShidhya tvaM bhinnadeshanivAsino yihUdIyalokAn mUsAvAkyam ashraddhAtum upadishasIti taiH shrutamasti|


tataH so.akathayat pratiShThasva tvAM dUrasthabhinnadeshIyAnAM samIpaM preShayiShye|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdR^iggauravanidhisambalitaM tat pavitralokAn j nApayitum Ishvaro.abhyalaShat| yuShmanmadhyavarttI khrIShTa eva sa nidhi rgairavAshAbhUmishcha|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


tasya ghoShayitA dUtashchAnyajAtIyAnAM shikShakashchAhaM niyukto.asmi|


Ishvarasya prabho ryIshukhrIShTasya cha dAso yAkUb vikIrNIbhUtAn dvAdashaM vaMshAn prati namaskR^itya patraM likhati|


panta-gAlAtiyA-kappadakiyA-AshiyA-bithuniyAdesheShu pravAsino ye vikIrNalokAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्