Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tato yIshuravadad aham alpadinAni yuShmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততো যীশুৰৱদদ্ অহম্ অল্পদিনানি যুষ্মাভিঃ সাৰ্দ্ধং স্থিৎৱা মৎপ্ৰেৰযিতুঃ সমীপং যাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততো যীশুরৱদদ্ অহম্ অল্পদিনানি যুষ্মাভিঃ সার্দ্ধং স্থিৎৱা মৎপ্রেরযিতুঃ সমীপং যাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတော ယီၑုရဝဒဒ် အဟမ် အလ္ပဒိနာနိ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထိတွာ မတ္ပြေရယိတုး သမီပံ ယာသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaM sthitvA matprErayituH samIpaM yAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:33
16 अन्तरसन्दर्भाः  

atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


he vatsA ahaM yuShmAbhiH sArddhaM ki nchitkAlamAtram Ase, tataH paraM mAM mR^igayiShyadhve kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na shakShyatha, yAmimAM kathAM yihUdIyebhyaH kathitavAn tathAdhunA yuShmabhyamapi kathayAmi|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|


kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


ahaM gatvA punarapi yuShmAkaM samIpam AgamiShyAmi mayoktaM vAkyamidaM yUyam ashrauShTa; yadi mayyapreShyadhvaM tarhyahaM pituH samIpaM gachChAmi mamAsyAM kathAyAM yUyam ahlAdiShyadhvaM yato mama pitA mattopi mahAn|


yuShmAkam adR^ishyaH sannahaM pituH samIpaM gachChAmi tasmAd puNye prabodhaM janayiShyati|


pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|


sAmprataM svasya prerayituH samIpaM gachChAmi tathApi tvaM kka gachChasi kathAmetAM yuShmAkaM kopi mAM na pR^ichChati|


sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


dine tiShThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdR^ishI nishAgachChati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्