Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 kintu bahavo lokAstasmin vishvasya kathitavAnto.abhiShikttapuruSha Agatya mAnuShasyAsya kriyAbhyaH kim adhikA AshcharyyAH kriyAH kariShyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 কিন্তু বহৱো লোকাস্তস্মিন্ ৱিশ্ৱস্য কথিতৱান্তোঽভিষিক্ত্তপুৰুষ আগত্য মানুষস্যাস্য ক্ৰিযাভ্যঃ কিম্ অধিকা আশ্চৰ্য্যাঃ ক্ৰিযাঃ কৰিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 কিন্তু বহৱো লোকাস্তস্মিন্ ৱিশ্ৱস্য কথিতৱান্তোঽভিষিক্ত্তপুরুষ আগত্য মানুষস্যাস্য ক্রিযাভ্যঃ কিম্ অধিকা আশ্চর্য্যাঃ ক্রিযাঃ করিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ကိန္တု ဗဟဝေါ လောကာသ္တသ္မိန် ဝိၑွသျ ကထိတဝါန္တော'ဘိၐိက္တ္တပုရုၐ အာဂတျ မာနုၐသျာသျ ကြိယာဘျး ကိမ် အဓိကာ အာၑ္စရျျား ကြိယား ကရိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:31
19 अन्तरसन्दर्भाः  

anena sarvve vismitAH kathayA nchakruH, eShaH kiM dAyUdaH santAno nahi?


ye kathaM shrutvA sAnandaM gR^ihlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkShAkAle bhrashyanti taeva pAShANabhUmisvarUpAH|


mariyamaH samIpam AgatA ye yihUdIyalokAstadA yIshoretat karmmApashyan teShAM bahavo vyashvasan,


tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUshinastAn bhajanagR^ihAd dUrIkurvvantIti bhayAt te taM na svIkR^itavantaH|


itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad etAdR^ishaM mAnavamekam Agatya pashyata ru kim abhiShikto na bhavati ?


yasmin kAle yadyat karmmAkArShaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkShyavAkyaM shrutvA tannagaranivAsino bahavaH shomiroNIyalokA vyashvasan|


tato vyAdhimallokasvAsthyakaraNarUpANi tasyAshcharyyANi karmmANi dR^iShTvA bahavo janAstatpashchAd agachChan|


kintu pashyata nirbhayaH san kathAM kathayati tathApi kimapi a vadantyete ayamevAbhiShiktto bhavatIti nishchitaM kimadhipatayo jAnanti?


sa pumAn IshvarAnna yataH sa vishrAmavAraM na manyate| tatonye kechit pratyavadan pApI pumAn kim etAdR^isham AshcharyyaM karmma karttuM shaknoti?


sheShe sa shimonapi svayaM pratyait tato majjitaH san philipena kR^itAm AshcharyyakriyAM lakShaNa ncha vilokyAsambhavaM manyamAnastena saha sthitavAn|


ataevAtmahIno deho yathA mR^ito.asti tathaiva karmmahInaH pratyayo.api mR^ito.asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्