Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 atra kasyachid bAlakasya samIpe pa ncha yAvapUpAH kShudramatsyadvaya ncha santi kintu lokAnAM etAvAtAM madhye taiH kiM bhaviShyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অত্ৰ কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্ৰমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অত্র কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্রমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတြ ကသျစိဒ် ဗာလကသျ သမီပေ ပဉ္စ ယာဝပူပါး က္ၐုဒြမတ္သျဒွယဉ္စ သန္တိ ကိန္တု လောကာနာံ ဧတာဝါတာံ မဓျေ တဲး ကိံ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:9
24 अन्तरसन्दर्भाः  

tadA te pratyavadan, asmAkamatra pUpapa nchakaM mInadvaya nchAste|


yuShmAbhiH kimadyApi na j nAyate? pa nchabhiH pUpaiH pa nchasahasrapuruSheShu bhojiteShu bhakShyochChiShTapUrNAn kati DalakAn samagR^ihlItaM;


tadA sa tAn pR^iShThavAn yuShmAkaM sannidhau kati pUpA Asate? gatvA pashyata; tataste dR^iShTvA tamavadan pa ncha pUpA dvau matsyau cha santi|


yadAhaM pa nchapUpAn pa nchasahasrANAM puruShANAM madhye bhaMktvA dattavAn tadAnIM yUyam avashiShTapUpaiH pUrNAn kati DallakAn gR^ihItavantaH? te.akathayan dvAdashaDallakAn|


tadA sa uvAcha, yUyameva tAn bhejayadhvaM; tataste prochurasmAkaM nikaTe kevalaM pa ncha pUpA dvau matsyau cha vidyante, ataeva sthAnAntaram itvA nimittameteShAM bhakShyadravyeShu na krIteShu na bhavati|


tadA marthA yIshumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|


yatra yIshuratiShThat tatra mariyam upasthAya taM dR^iShTvA tasya charaNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|


tato yIshurakathayad yAn matsyAn adharata teShAM katipayAn Anayata|


tato yIshurAgatya pUpAn matsyAMshcha gR^ihItvA tebhyaH paryyaveShayat|


tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAshcha dR^iShTAH|


tato yIshustAn pUpAnAdAya Ishvarasya guNAn kIrttayitvA shiShyeShu samArpayat tataste tebhya upaviShTalokebhyaH pUpAn yatheShTamatsya ncha prAduH|


philipaH pratyavochat eteShAm ekaiko yadyalpam alpaM prApnoti tarhi mudrApAdadvishatena krItapUpA api nyUnA bhaviShyanti|


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


anantaraM prANichatuShTayasya madhyAd vAgiyaM shrutA godhUmAnAmekaH seTako mudrApAdaikamUlyaH, yavAnA ncha seTakatrayaM mudrApAdaikamUlyaM tailadrAkShArasAshcha tvayA mA hiMsitavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्