Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:66 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

66 tatkAle.aneke shiShyA vyAghuTya tena sArddhaM puna rnAgachChan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

66 तत्कालेऽनेके शिष्या व्याघुट्य तेन सार्द्धं पुन र्नागच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

66 তৎকালেঽনেকে শিষ্যা ৱ্যাঘুট্য তেন সাৰ্দ্ধং পুন ৰ্নাগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

66 তৎকালেঽনেকে শিষ্যা ৱ্যাঘুট্য তেন সার্দ্ধং পুন র্নাগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

66 တတ္ကာလေ'နေကေ ၑိၐျာ ဝျာဃုဋျ တေန သာရ္ဒ္ဓံ ပုန ရ္နာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

66 tatkAlE'nEkE ziSyA vyAghuTya tEna sArddhaM puna rnAgacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:66
17 अन्तरसन्दर्भाः  

etAM vAchaM shrutvA sa yuvA svIyabahusampatte rviShaNaH san chalitavAn|


tadAnIM yIshustaM proktavAn, yo jano lA Ngale karamarpayitvA pashchAt pashyati sa IshvarIyarAjyaM nArhati|


tasmai vivAhAya yIshustasya shiShyAshcha nimantritA Asan|


tadetthaM shrutvA tasya shiShyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdR^ishaM kaH shrotuM shakruyAt?


kintu yuShmAkaM madhye kechana avishvAsinaH santi ke ke na vishvasanti ko vA taM parakareShu samarpayiShyati tAn yIshurAprathamAd vetti|


tasya bhrAtarastam avadan yAni karmmANi tvayA kriyante tAni yathA tava shiShyAH pashyanti tadarthaM tvamitaH sthAnAd yihUdIyadeshaM vraja|


AshiyAdeshIyAH sarvve mAM tyaktavanta iti tvaM jAnAsi teShAM madhye phUgillo harmmaginishcha vidyete|


yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn|


"puNyavAn jano vishvAsena jIviShyati kintu yadi nivarttate tarhi mama manastasmin na toShaM yAsyati|"


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्