Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:51 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

51 yajjIvanabhakShyaM svargAdAgachChat sohameva idaM bhakShyaM yo jano bhu Nktte sa nityajIvI bhaviShyati| punashcha jagato jIvanArthamahaM yat svakIyapishitaM dAsyAmi tadeva mayA vitaritaM bhakShyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 যজ্জীৱনভক্ষ্যং স্ৱৰ্গাদাগচ্ছৎ সোহমেৱ ইদং ভক্ষ্যং যো জনো ভুঙ্ক্ত্তে স নিত্যজীৱী ভৱিষ্যতি| পুনশ্চ জগতো জীৱনাৰ্থমহং যৎ স্ৱকীযপিশিতং দাস্যামি তদেৱ মযা ৱিতৰিতং ভক্ষ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 যজ্জীৱনভক্ষ্যং স্ৱর্গাদাগচ্ছৎ সোহমেৱ ইদং ভক্ষ্যং যো জনো ভুঙ্ক্ত্তে স নিত্যজীৱী ভৱিষ্যতি| পুনশ্চ জগতো জীৱনার্থমহং যৎ স্ৱকীযপিশিতং দাস্যামি তদেৱ মযা ৱিতরিতং ভক্ষ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ယဇ္ဇီဝနဘက္ၐျံ သွရ္ဂာဒါဂစ္ဆတ် သောဟမေဝ ဣဒံ ဘက္ၐျံ ယော ဇနော ဘုင်္က္တ္တေ သ နိတျဇီဝီ ဘဝိၐျတိ၊ ပုနၑ္စ ဇဂတော ဇီဝနာရ္ထမဟံ ယတ် သွကီယပိၑိတံ ဒါသျာမိ တဒေဝ မယာ ဝိတရိတံ ဘက္ၐျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:51
30 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


tataH pUpaM gR^ihItvA IshvaraguNAn kIrttayitvA bha NktA tebhyo datvAvadat, yuShmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


yaH kashchana cha jIvan mayi vishvasiti sa kadApi na mariShyati, asyAM kathAyAM kiM vishvasiShi?


yaH svarge.asti yaM cha svargAd avArohat taM mAnavatanayaM vinA kopi svargaM nArohat|


apara ncha mUsA yathA prAntare sarpaM protthApitavAn manuShyaputro.api tathaivotthApitavyaH;


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


yaH svargAdavaruhya jagate jIvanaM dadAti sa IshvaradattabhakShyarUpaH|


yIshuravadad ahameva jIvanarUpaM bhakShyaM yo jano mama sannidhim AgachChati sa jAtu kShudhArtto na bhaviShyati, tathA yo jano mAM pratyeti sa jAtu tR^iShArtto na bhaviShyati|


tadA svargAd yad bhakShyam avArohat tad bhakShyam ahameva yihUdIyalokAstasyaitad vAkye vivadamAnA vakttumArebhire


ahaM yuShmAn yathArthataraM vadAmi yo jano mayi vishvAsaM karoti sonantAyuH prApnoti|


kintu yadbhakShyaM svargAdAgachChat tad yadi kashchid bhu Nktte tarhi sa na mriyate|


yaH kashchinmayi vishvasiti dharmmagranthasya vachanAnusAreNa tasyAbhyantarato.amR^itatoyasya srotAMsi nirgamiShyanti|


yataH IshvaraH khrIShTam adhiShThAya jagato janAnAm AgAMsi teShAm R^iNamiva na gaNayan svena sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMshcha|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


apara ncha he puruShAH, yUyaM khrIShTa iva svasvayoShitsu prIyadhvaM|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


yataH so.asmadarthaM tiraskariNyArthataH svasharIreNa navInaM jIvanayukta nchaikaM panthAnaM nirmmitavAn,


aparaM mAnuShairavaj nAtasya kintvIshvareNAbhiruchitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA


sa chAsmAkaM pApAnAM prAyashchittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyashchittaM|


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्