Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:45 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

45 te sarvva IshvareNa shikShitA bhaviShyanti bhaviShyadvAdinAM grantheShu lipiritthamAste ato yaH kashchit pituH sakAshAt shrutvA shikShate sa eva mama samIpam AgamiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তে সৰ্ৱ্ৱ ঈশ্ৱৰেণ শিক্ষিতা ভৱিষ্যন্তি ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু লিপিৰিত্থমাস্তে অতো যঃ কশ্চিৎ পিতুঃ সকাশাৎ শ্ৰুৎৱা শিক্ষতে স এৱ মম সমীপম্ আগমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তে সর্ৱ্ৱ ঈশ্ৱরেণ শিক্ষিতা ভৱিষ্যন্তি ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু লিপিরিত্থমাস্তে অতো যঃ কশ্চিৎ পিতুঃ সকাশাৎ শ্রুৎৱা শিক্ষতে স এৱ মম সমীপম্ আগমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တေ သရွွ ဤၑွရေဏ ၑိက္ၐိတာ ဘဝိၐျန္တိ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိပိရိတ္ထမာသ္တေ အတော ယး ကၑ္စိတ် ပိတုး သကာၑာတ် ၑြုတွာ ၑိက္ၐတေ သ ဧဝ မမ သမီပမ် အာဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tE sarvva IzvarENa zikSitA bhaviSyanti bhaviSyadvAdinAM granthESu lipiritthamAstE atO yaH kazcit pituH sakAzAt zrutvA zikSatE sa Eva mama samIpam AgamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:45
24 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


bhaviShyadvAdinAM grantheShu lipiritthamAste, pashya svakIyadUtantu tavAgre preShayAmyaham| gatvA tvadIyapanthAnaM sa hi pariShkariShyati|


sevAmahai tamevaikam etatkAraNameva cha| svakIyaM supavitra ncha saMsmR^itya niyamaM sadA|


anantaraM sa dvAdashashiShyAnAhUya babhAShe, pashyata vayaM yirUshAlamnagaraM yAmaH, tasmAt manuShyaputre bhaviShyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiShyate;


mama meShA mama shabdaM shR^iNvanti tAnahaM jAnAmi te cha mama pashchAd gachChanti|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiShyanti yaH kashchichcha mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariShyAmi|


aparamapi kathitavAn asmAt kAraNAd akathayaM pituH sakAshAt shakttimaprApya kopi mamAntikam AgantuM na shaknoti|


apara ncha| avaj nAkAriNo lokAshchakShurunmIlya pashyata| tathaivAsambhavaM j nAtvA syAta yUyaM vilajjitAH| yato yuShmAsu tiShThatsu kariShye karmma tAdR^ishaM| yenaiva tasya vR^ittAnte yuShmabhyaM kathite.api hi| yUyaM na tantu vR^ittAntaM pratyeShyatha kadAchana||


tasmAd IshvarasteShAM prati vimukhaH san AkAshasthaM jyotirgaNaM pUjayituM tebhyo.anumatiM dadau, yAdR^ishaM bhaviShyadvAdinAM grantheShu likhitamAste, yathA, isrAyelIyavaMshA re chatvAriMshatsamAn purA| mahati prAntare saMsthA yUyantu yAni cha| balihomAdikarmmANi kR^itavantastu tAni kiM| mAM samuddishya yuShmAbhiH prakR^itAnIti naiva cha|


asmAkaM prabho ryIshukhrIShTasya tAto yaH prabhAvAkara IshvaraH sa svakIyatattvaj nAnAya yuShmabhyaM j nAnajanakam prakAshitavAkyabodhaka nchAtmAnaM deyAt|


asmAkaM madhye ye siddhAstaiH sarvvaistadeva bhAvyatAM, yadi cha ka nchana viShayam adhi yuShmAkam aparo bhAvo bhavati tarhIshvarastamapi yuShmAkaM prati prakAshayiShyati|


bhrAtR^iShu premakaraNamadhi yuShmAn prati mama likhanaM niShprayojanaM yato yUyaM parasparaM premakaraNAyeshvarashikShitA lokA Adhve|


"yato hetostaddinAt param ahaM taiH sArddham imaM niyamaM sthirIkariShyAmIti prathamata uktvA parameshvareNedaM kathitaM, teShAM chitte mama vidhIn sthApayiShyAmi teShAM manaHsu cha tAn lekhiShyAmi cha,


aparaM yUyaM tasmAd yam abhiShekaM prAptavantaH sa yuShmAsu tiShThati tataH ko.api yad yuShmAn shikShayet tad anAvashyakaM, sa chAbhiSheko yuShmAn sarvvANi shikShayati satyashcha bhavati na chAtathyaH, ataH sa yuShmAn yadvad ashikShayat tadvat tatra sthAsyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्