Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 matprerakeNa pitrA nAkR^iShTaH kopi jano mamAntikam AyAtuM na shaknoti kintvAgataM janaM charame.ahni protthApayiShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 মৎপ্ৰেৰকেণ পিত্ৰা নাকৃষ্টঃ কোপি জনো মমান্তিকম্ আযাতুং ন শক্নোতি কিন্ত্ৱাগতং জনং চৰমেঽহ্নি প্ৰোত্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 মৎপ্রেরকেণ পিত্রা নাকৃষ্টঃ কোপি জনো মমান্তিকম্ আযাতুং ন শক্নোতি কিন্ত্ৱাগতং জনং চরমেঽহ্নি প্রোত্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 မတ္ပြေရကေဏ ပိတြာ နာကၖၐ္ဋး ကောပိ ဇနော မမာန္တိကမ် အာယာတုံ န ၑက္နောတိ ကိန္တွာဂတံ ဇနံ စရမေ'ဟ္နိ ပြောတ္ထာပယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 matprErakENa pitrA nAkRSTaH kOpi janO mamAntikam AyAtuM na zaknOti kintvAgataM janaM caramE'hni prOtthApayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:44
22 अन्तरसन्दर्भाः  

re bhujagavaMshA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM shakShyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacho nirgachChati|


tato yIshuH kathitavAn, he yUnasaH putra shimon tvaM dhanyaH; yataH kopi anujastvayyetajj nAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


yadyaI pR^ithivyA Urdvve protthApitosmi tarhi sarvvAn mAnavAn svasamIpam AkarShiShyAmi|


yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?


tadA yIshustAn pratyavadat parasparaM mA vivadadhvaM


te sarvva IshvareNa shikShitA bhaviShyanti bhaviShyadvAdinAM grantheShu lipiritthamAste ato yaH kashchit pituH sakAshAt shrutvA shikShate sa eva mama samIpam AgamiShyati|


aparamapi kathitavAn asmAt kAraNAd akathayaM pituH sakAshAt shakttimaprApya kopi mamAntikam AgantuM na shaknoti|


yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadeshaM soDhuM na shaknutha|


yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho.api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,


majjane cha tena sArddhaM shmashAnaM prAptAH puna rmR^itAnAM madhyAt tasyotthApayiturIshvarasya shakteH phalaM yo vishvAsastadvArA tasminneva majjane tena sArddham utthApitA abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्