Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:42 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

42 yUShaphaH putro yIshu ryasya mAtApitarau vayaM jAnIma eSha kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যূষফঃ পুত্ৰো যীশু ৰ্যস্য মাতাপিতৰৌ ৱযং জানীম এষ কিং সএৱ ন? তৰ্হি স্ৱৰ্গাদ্ অৱাৰোহম্ ইতি ৱাক্যং কথং ৱক্ত্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যূষফঃ পুত্রো যীশু র্যস্য মাতাপিতরৌ ৱযং জানীম এষ কিং সএৱ ন? তর্হি স্ৱর্গাদ্ অৱারোহম্ ইতি ৱাক্যং কথং ৱক্ত্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယူၐဖး ပုတြော ယီၑု ရျသျ မာတာပိတရော် ဝယံ ဇာနီမ ဧၐ ကိံ သဧဝ န? တရှိ သွရ္ဂာဒ် အဝါရောဟမ် ဣတိ ဝါကျံ ကထံ ဝက္တ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yUSaphaH putrO yIzu ryasya mAtApitarau vayaM jAnIma ESa kiM saEva na? tarhi svargAd avArOham iti vAkyaM kathaM vaktti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:42
13 अन्तरसन्दर्भाः  

kimayaM mariyamaH putrastaj nA no? kimayaM yAkUb-yosi-yihudA-shimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


tataH sarvve tasmin anvarajyanta, ki ncha tasya mukhAnnirgatAbhiranugrahasya kathAbhishchamatkR^itya kathayAmAsuH kimayaM yUShaphaH putro na?


pashchAt philipo nithanelaM sAkShAtprApyAvadat mUsA vyavasthA granthe bhaviShyadvAdinAM grantheShu cha yasyAkhyAnaM likhitamAste taM yUShaphaH putraM nAsaratIyaM yIshuM sAkShAd akArShma vayaM|


yaH svarge.asti yaM cha svargAd avArohat taM mAnavatanayaM vinA kopi svargaM nArohat|


nijAbhimataM sAdhayituM na hi kintu prerayiturabhimataM sAdhayituM svargAd Agatosmi|


tadA yIshustAn pratyavadat parasparaM mA vivadadhvaM


yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gachChantaM pashyatha tarhi kiM bhaviShyati?


tat kevalaM nahi kintu sarvvAdhyakShaH sarvvadA sachchidAnanda Ishvaro yaH khrIShTaH so.api shArIrikasambandhena teShAM vaMshasambhavaH|


AdyaH puruShe mR^ida utpannatvAt mR^iNmayo dvitIyashcha puruShaH svargAd AgataH prabhuH|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्