Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 asmAkaM pUrvvapuruShA mahAprAntare mAnnAM bhokttuM prApuH yathA lipirAste| svargIyANi tu bhakShyANi pradadau parameshvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अस्माकं पूर्व्वपुरुषा महाप्रान्तरे मान्नां भोक्त्तुं प्रापुः यथा लिपिरास्ते। स्वर्गीयाणि तु भक्ष्याणि प्रददौ परमेश्वरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অস্মাকং পূৰ্ৱ্ৱপুৰুষা মহাপ্ৰান্তৰে মান্নাং ভোক্ত্তুং প্ৰাপুঃ যথা লিপিৰাস্তে| স্ৱৰ্গীযাণি তু ভক্ষ্যাণি প্ৰদদৌ পৰমেশ্ৱৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অস্মাকং পূর্ৱ্ৱপুরুষা মহাপ্রান্তরে মান্নাং ভোক্ত্তুং প্রাপুঃ যথা লিপিরাস্তে| স্ৱর্গীযাণি তু ভক্ষ্যাণি প্রদদৌ পরমেশ্ৱরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အသ္မာကံ ပူရွွပုရုၐာ မဟာပြာန္တရေ မာန္နာံ ဘောက္တ္တုံ ပြာပုး ယထာ လိပိရာသ္တေ၊ သွရ္ဂီယာဏိ တု ဘက္ၐျာဏိ ပြဒဒေါ် ပရမေၑွရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 asmAkaM pUrvvapuruSA mahAprAntarE mAnnAM bhOkttuM prApuH yathA lipirAstE| svargIyANi tu bhakSyANi pradadau paramEzvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:31
14 अन्तरसन्दर्भाः  

tadA yIshuravadad ahaM yuShmAnatiyathArthaM vadAmi mUsA yuShmAbhyaM svargIyaM bhakShyaM nAdAt kintu mama pitA yuShmAbhyaM svargIyaM paramaM bhakShyaM dadAti|


yuShmAkaM pUrvvapuruShA mahAprAntare mannAbhakShyaM bhUkttApi mR^itAH


yadbhakShyaM svargAdAgachChat tadidaM yanmAnnAM svAditvA yuShmAkaM pitaro.amriyanta tAdR^isham idaM bhakShyaM na bhavati idaM bhakShyaM yo bhakShati sa nityaM jIviShyati|


sarvva ekam AtmikaM bhakShyaM bubhujira ekam AtmikaM peyaM papushcha


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्