Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 tadA te vyAharan bhavatA kiM lakShaNaM darshitaM yaddR^iShTvA bhavati vishvasiShyAmaH? tvayA kiM karmma kR^itaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদা তে ৱ্যাহৰন্ ভৱতা কিং লক্ষণং দৰ্শিতং যদ্দৃষ্ট্ৱা ভৱতি ৱিশ্ৱসিষ্যামঃ? ৎৱযা কিং কৰ্ম্ম কৃতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদা তে ৱ্যাহরন্ ভৱতা কিং লক্ষণং দর্শিতং যদ্দৃষ্ট্ৱা ভৱতি ৱিশ্ৱসিষ্যামঃ? ৎৱযা কিং কর্ম্ম কৃতং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါ တေ ဝျာဟရန် ဘဝတာ ကိံ လက္ၐဏံ ဒရ္ၑိတံ ယဒ္ဒၖၐ္ဋွာ ဘဝတိ ဝိၑွသိၐျာမး? တွယာ ကိံ ကရ္မ္မ ကၖတံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:30
22 अन्तरसन्दर्भाः  

yadIsrAyelo rAjAbhiShiktastrAtA bhavati tarhyadhunaina krushAdavarohatu vayaM tad dR^iShTvA vishvasiShyAmaH; ki ncha yau lokau tena sArddhaM krushe .avidhyetAM tAvapi taM nirbhartsayAmAsatuH|


tataH paraM phirUshina Agatya tena saha vivadamAnAstasya parIkShArtham AkAshIyachihnaM draShTuM yAchitavantaH|


kintu yadi karomi tarhi mayi yuShmAbhiH pratyaye na kR^ite.api kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti cha kShAtvA vishvasiShyatha|


yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|


tataH param yihUdIyalokA yIShimavadan tavamidR^ishakarmmakaraNAt kiM chihnamasmAn darshayasi?


tadA shiShyAH khAdyadravyANi kretuM nagaram agachChan|


aparaM yIshoretAdR^ishIm AshcharyyakriyAM dR^iShTvA lokA mitho vaktumArebhire jagati yasyAgamanaM bhaviShyati sa evAyam avashyaM bhaviShyadvakttA|


tato vyAdhimallokasvAsthyakaraNarUpANi tasyAshcharyyANi karmmANi dR^iShTvA bahavo janAstatpashchAd agachChan|


mAM dR^iShTvApi yUyaM na vishvasitha yuShmAnaham ityavochaM|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


yihUdIyalokA lakShaNAni didR^ikShanti bhinnadeshIyalokAstu vidyAM mR^igayante,


aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्