Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tato vyAdhimallokasvAsthyakaraNarUpANi tasyAshcharyyANi karmmANi dR^iShTvA bahavo janAstatpashchAd agachChan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततो व्याधिमल्लोकस्वास्थ्यकरणरूपाणि तस्याश्चर्य्याणि कर्म्माणि दृष्ट्वा बहवो जनास्तत्पश्चाद् अगच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততো ৱ্যাধিমল্লোকস্ৱাস্থ্যকৰণৰূপাণি তস্যাশ্চৰ্য্যাণি কৰ্ম্মাণি দৃষ্ট্ৱা বহৱো জনাস্তৎপশ্চাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততো ৱ্যাধিমল্লোকস্ৱাস্থ্যকরণরূপাণি তস্যাশ্চর্য্যাণি কর্ম্মাণি দৃষ্ট্ৱা বহৱো জনাস্তৎপশ্চাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတော ဝျာဓိမလ္လောကသွာသ္ထျကရဏရူပါဏိ တသျာၑ္စရျျာဏိ ကရ္မ္မာဏိ ဒၖၐ္ဋွာ ဗဟဝေါ ဇနာသ္တတ္ပၑ္စာဒ် အဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:2
19 अन्तरसन्दर्भाः  

tato yIshustad viditvA sthanAntaraM gatavAn; anyeShu bahunareShu tatpashchAd gateShu tAn sa nirAmayAn kR^itvA ityAj nApayat,


tatra tatsannidhau bahujanAnAM nivahopasthiteH sa taraNimAruhya samupAvishat, tena mAnavA rodhasi sthitavantaH|


tadAnIM yIshu rbahirAgatya mahAntaM jananivahaM nirIkShya teShu kAruNikaH man teShAM pIDitajanAn nirAmayAn chakAra|


yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpashchAd vavrajuH|


kintu sa gatvA tat karmma itthaM vistAryya prachArayituM prArebhe tenaiva yIshuH punaH saprakAshaM nagaraM praveShTuM nAshaknot tatohetorbahiH kAnanasthAne tasyau; tathApi chaturddigbhyo lokAstasya samIpamAyayuH|


tato lokanivahasteShAM sthAnAntarayAnaM dadarsha, aneke taM parichitya nAnApurebhyaH padairvrajitvA javena taiShAmagre yIshoH samIpa upatasthuH|


tataH paraM pradhAnayAjakAH phirUshinAshcha sabhAM kR^itvA vyAharan vayaM kiM kurmmaH? eSha mAnavo bahUnyAshcharyyakarmmANi karoti|


sa etAdR^isham adbhutaM karmmakarot tasya janashrute rlokAstaM sAkShAt karttum AgachChan|


yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|


itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


anantaraM nistArotsavasya bhojyasamaye yirUshAlam nagare tatkrutAshcharyyakarmmANi vilokya bahubhistasya nAmani vishvasitaM|


etadanyAni pustake.asmin alikhitAni bahUnyAshcharyyakarmmANi yIshuH shiShyANAM purastAd akarot|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


aparaM yIshoretAdR^ishIm AshcharyyakriyAM dR^iShTvA lokA mitho vaktumArebhire jagati yasyAgamanaM bhaviShyati sa evAyam avashyaM bhaviShyadvakttA|


yayA nAvA shiShyA agachChan tadanyA kApi naukA tasmin sthAne nAsIt tato yIshuH shiShyaiH sAkaM nAgamat kevalAH shiShyA agaman etat pArasthA lokA j nAtavantaH|


tadA yIshustAn pratyavAdId yuShmAnahaM yathArthataraM vadAmi AshcharyyakarmmadarshanAddheto rna kintu pUpabhojanAt tena tR^iptatvA ncha mAM gaveShayatha|


tadA te vyAharan bhavatA kiM lakShaNaM darshitaM yaddR^iShTvA bhavati vishvasiShyAmaH? tvayA kiM karmma kR^itaM?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्