Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tataste vAhayitvA dvitrAn kroshAn gatAH pashchAd yIshuM jaladherupari padbhyAM vrajantaM naukAntikam AgachChantaM vilokya trAsayuktA abhavan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততস্তে ৱাহযিৎৱা দ্ৱিত্ৰান্ ক্ৰোশান্ গতাঃ পশ্চাদ্ যীশুং জলধেৰুপৰি পদ্ভ্যাং ৱ্ৰজন্তং নৌকান্তিকম্ আগচ্ছন্তং ৱিলোক্য ত্ৰাসযুক্তা অভৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততস্তে ৱাহযিৎৱা দ্ৱিত্রান্ ক্রোশান্ গতাঃ পশ্চাদ্ যীশুং জলধেরুপরি পদ্ভ্যাং ৱ্রজন্তং নৌকান্তিকম্ আগচ্ছন্তং ৱিলোক্য ত্রাসযুক্তা অভৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတသ္တေ ဝါဟယိတွာ ဒွိတြာန် ကြောၑာန် ဂတား ပၑ္စာဒ် ယီၑုံ ဇလဓေရုပရိ ပဒ္ဘျာံ ဝြဇန္တံ နော်ကာန္တိကမ် အာဂစ္ဆန္တံ ဝိလောကျ တြာသယုက္တာ အဘဝန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatastE vAhayitvA dvitrAn krOzAn gatAH pazcAd yIzuM jaladhErupari padbhyAM vrajantaM naukAntikam AgacchantaM vilOkya trAsayuktA abhavan

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:19
16 अन्तरसन्दर्भाः  

tasminneva dine dvau shiyyau yirUshAlamashchatuShkroshAntaritam immAyugrAmaM gachChantau


tatastasminnAgatamAtre bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIshustamamedhyaM bhUtaM tarjayitvA bAlakaM svasthaM kR^itvA tasya pitari samarpayAmAsa|


vaithanIyA yirUshAlamaH samIpasthA kroshaikamAtrAntaritA;


ahaM yuShmAn anAthAn kR^itvA na yAsyAmi punarapi yuShmAkaM samIpam AgamiShyAmi|


tadA prabalapavanavahanAt sAgare mahAtara Ngo bhavitum Arebhe|


tatkuNDasthaphalAni cha bahi rmardditAni tataH kuNDamadhyAt nirgataM raktaM kroshashataparyyantam ashvAnAM khalInAn yAvad vyApnot|


nagaryyA AkR^itishchaturasrA tasyA dairghyaprasthe same| tataH paraM sa tega parimANadaNDena tAM nagarIM parimitavAn tasyAH parimANaM dvAdashasahasranalvAH| tasyA dairghyaM prastham uchchatva ncha samAnAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्