Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tato yIshustAn pUpAnAdAya Ishvarasya guNAn kIrttayitvA shiShyeShu samArpayat tataste tebhya upaviShTalokebhyaH pUpAn yatheShTamatsya ncha prAduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো যীশুস্তান্ পূপানাদায ঈশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা শিষ্যেষু সমাৰ্পযৎ ততস্তে তেভ্য উপৱিষ্টলোকেভ্যঃ পূপান্ যথেষ্টমৎস্যঞ্চ প্ৰাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো যীশুস্তান্ পূপানাদায ঈশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা শিষ্যেষু সমার্পযৎ ততস্তে তেভ্য উপৱিষ্টলোকেভ্যঃ পূপান্ যথেষ্টমৎস্যঞ্চ প্রাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော ယီၑုသ္တာန် ပူပါနာဒါယ ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ ၑိၐျေၐု သမာရ္ပယတ် တတသ္တေ တေဘျ ဥပဝိၐ္ဋလောကေဘျး ပူပါန် ယထေၐ္ဋမတ္သျဉ္စ ပြာဒုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:11
13 अन्तरसन्दर्भाः  

tAn saptapUpAn mInAMshcha gR^ihlan IshvarIyaguNAn anUdya bhaMktvA shiShyebhyo dadau, shiShyA lokebhyo daduH|


pashchAdbhojanopaveshakAle sa pUpaM gR^ihItvA IshvaraguNAn jagAda ta ncha bhaMktvA tAbhyAM dadau|


tato yIshurakathayad yAn matsyAn adharata teShAM katipayAn Anayata|


tato yIshurAgatya pUpAn matsyAMshcha gR^ihItvA tebhyaH paryyaveShayat|


tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAshcha dR^iShTAH|


kintu tataH paraM prabhu ryatra Ishvarasya guNAn anukIrttya lokAn pUpAn abhojayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


atra kasyachid bAlakasya samIpe pa ncha yAvapUpAH kShudramatsyadvaya ncha santi kintu lokAnAM etAvAtAM madhye taiH kiM bhaviShyati?


iti vyAhR^itya paulaM pUpaM gR^ihItveshvaraM dhanyaM bhAShamANastaM bhaMktvA bhoktum ArabdhavAn|


yo janaH ki nchana dinaM visheShaM manyate sa prabhubhaktyA tan manyate, yashcha janaH kimapi dinaM visheShaM na manyate so.api prabhubhaktyA tanna manyate; apara ncha yaH sarvvANi bhakShyadravyANi bhu Nkte sa prabhubhaktayA tAni bhu Nkte yataH sa IshvaraM dhanyaM vakti, yashcha na bhu Nkte so.api prabhubhaktyaiva na bhu njAna IshvaraM dhanyaM brUte|


tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuShmAbhiH sarvvameveshvarasya mahimnaH prakAshArthaM kriyatAM|


sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्