Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tadAShTAtriMshadvarShANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদাষ্টাত্ৰিংশদ্ৱৰ্ষাণি যাৱদ্ ৰোগগ্ৰস্ত একজনস্তস্মিন্ স্থানে স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদাষ্টাত্রিংশদ্ৱর্ষাণি যাৱদ্ রোগগ্রস্ত একজনস্তস্মিন্ স্থানে স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါၐ္ဋာတြိံၑဒွရ္ၐာဏိ ယာဝဒ် ရောဂဂြသ္တ ဧကဇနသ္တသ္မိန် သ္ထာနေ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadASTAtriMzadvarSANi yAvad rOgagrasta Ekajanastasmin sthAnE sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:5
12 अन्तरसन्दर्भाः  

tadA sa tatpitaraM paprachCha, asyedR^ishI dashA kati dinAni bhUtA? tataH sovAdIt bAlyakAlAt|


tarhyAShTAdashavatsarAn yAvat shaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vishrAmavAre na mochayitavyA?


dvAdashavarShANi pradararogagrastA nAnA vaidyaishchikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yoShit sA yIshoH pashchAdAgatya tasya vastragranthiM pasparsha|


tataH paraM yeshu rmandire taM naraM sAkShAtprApyAkathayat pashyedAnIm anAmayo jAtosi yathAdhikA durdashA na ghaTate taddhetoH pApaM karmma punarmAkArShIH|


yato visheShakAle tasya saraso vAri svargIyadUta etyAkampayat tatkIlAlakampanAt paraM yaH kashchid rogI prathamaM pAnIyamavArohat sa eva tatkShaNAd rogamukto.abhavat|


yIshustaM shayitaM dR^iShTvA bahukAlikarogIti j nAtvA vyAhR^itavAn tvaM kiM svastho bubhUShasi?


tataH paraM yIshurgachChan mArgamadhye janmAndhaM naram apashyat|


kintvadhunA kathaM dR^iShTiM prAptavAn tadAvAM n jAnIvaH kosya chakShuShI prasanne kR^itavAn tadapi na jAnIva eSha vayaHprApta enaM pR^ichChata svakathAM svayaM vakShyati|


tatrobhayapAdayoshchalanashaktihIno janmArabhya kha njaH kadApi gamanaM nAkarot etAdR^isha eko mAnuSho lustrAnagara upavishya paulasya kathAM shrutavAn|


tasminneva samaye mandirapraveshakAnAM samIpe bhikShAraNArthaM yaM janmakha njamAnuShaM lokA mandirasya sundaranAmni dvAre pratidinam asthApayan taM vahantastadvAraM Anayan|


yasya mAnuShasyaitat svAsthyakaraNam AshcharyyaM karmmAkriyata tasya vayashchatvAriMshadvatsarA vyatItAH|


tadA tatra pakShAghAtavyAdhinAShTau vatsarAn shayyAgatam aineyanAmAnaM manuShyaM sAkShat prApya tamavadat,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्