Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 ahaM mAnuShebhyaH satkAraM na gR^ihlAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अहं मानुषेभ्यः सत्कारं न गृह्लामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অহং মানুষেভ্যঃ সৎকাৰং ন গৃহ্লামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অহং মানুষেভ্যঃ সৎকারং ন গৃহ্লামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အဟံ မာနုၐေဘျး သတ္ကာရံ န ဂၖဟ္လာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 ahaM mAnuSEbhyaH satkAraM na gRhlAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:41
12 अन्तरसन्दर्भाः  

yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te.apriyanta|


mAnuShAdahaM sAkShyaM nopekShe tathApi yUyaM yathA paritrayadhve tadartham idaM vAkyaM vadAmi|


tathApi yUyaM paramAyuHprAptaye mama saMnidhim na jigamiShatha|


ahaM yuShmAn jAnAmi; yuShmAkamantara Ishvaraprema nAsti|


yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?


ataeva lokA Agatya tamAkramya rAjAnaM kariShyanti yIshusteShAm IdR^ishaM mAnasaM vij nAya punashcha parvvatam ekAkI gatavAn|


yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


ahaM svasukhyAtiM na cheShTe kintu cheShTitA vichArayitA chApara eka Aste|


yIshuH pratyavochad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IshvaraM bhAShadhve saeva mAM sammanute|


vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|


tadarthameva yUyam AhUtA yataH khrIShTo.api yuShmannimittaM duHkhaM bhuktvA yUyaM yat tasya padachihnai rvrajeta tadarthaM dR^iShTAntamekaM darshitavAn|


yataH sa piturIshvarAd gauravaM prashaMsA ncha prAptavAn visheShato mahimayuktatejomadhyAd etAdR^ishI vANI taM prati nirgatavatI, yathA, eSha mama priyaputra etasmin mama paramasantoShaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्