Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yato visheShakAle tasya saraso vAri svargIyadUta etyAkampayat tatkIlAlakampanAt paraM yaH kashchid rogI prathamaM pAnIyamavArohat sa eva tatkShaNAd rogamukto.abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱিশেষকালে তস্য সৰসো ৱাৰি স্ৱৰ্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পৰং যঃ কশ্চিদ্ ৰোগী প্ৰথমং পানীযমৱাৰোহৎ স এৱ তৎক্ষণাদ্ ৰোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱিশেষকালে তস্য সরসো ৱারি স্ৱর্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পরং যঃ কশ্চিদ্ রোগী প্রথমং পানীযমৱারোহৎ স এৱ তৎক্ষণাদ্ রোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝိၑေၐကာလေ တသျ သရသော ဝါရိ သွရ္ဂီယဒူတ ဧတျာကမ္ပယတ် တတ္ကီလာလကမ္ပနာတ် ပရံ ယး ကၑ္စိဒ် ရောဂီ ပြထမံ ပါနီယမဝါရောဟတ် သ ဧဝ တတ္က္ၐဏာဒ် ရောဂမုက္တော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:4
18 अन्तरसन्दर्भाः  

apara ncha A yohano.adya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminashcha janA balena tadadhikurvvanti|


ataeva prathamata IshvarIyarAjyaM dharmma ncha cheShTadhvaM, tata etAni vastUni yuShmabhyaM pradAyiShyante|


tataH sa lokAn uvAcha, saMkIrNadvAreNa praveShTuM yataghvaM, yatohaM yuShmAn vadAmi, bahavaH praveShTuM cheShTiShyante kintu na shakShyanti|


yohana AgamanaparyyanataM yuShmAkaM samIpe vyavasthAbhaviShyadvAdinAM lekhanAni chAsan tataH prabhR^iti IshvararAjyasya susaMvAdaH pracharati, ekaiko lokastanmadhyaM yatnena pravishati cha|


tasyAsteShu ghaTTeShu kilAlakampanam apekShya andhakha nchashuShkA NgAdayo bahavo rogiNaH patantastiShThanti sma|


tadAShTAtriMshadvarShANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn|


tato rogI kathitavAn he mahechCha yadA kIlAlaM kampate tadA mAM puShkariNIm avarohayituM mama kopi nAsti, tasmAn mama gamanakAle kashchidanyo.agro gatvA avarohati|


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्