Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 yaH pitA mAM preritavAn mopi madarthe pramANaM dadAti| tasya vAkyaM yuShmAbhiH kadApi na shrutaM tasya rUpa ncha na dR^iShTaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 यः पिता मां प्रेरितवान् मोपि मदर्थे प्रमाणं ददाति। तस्य वाक्यं युष्माभिः कदापि न श्रुतं तस्य रूपञ्च न दृष्टं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যঃ পিতা মাং প্ৰেৰিতৱান্ মোপি মদৰ্থে প্ৰমাণং দদাতি| তস্য ৱাক্যং যুষ্মাভিঃ কদাপি ন শ্ৰুতং তস্য ৰূপঞ্চ ন দৃষ্টং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যঃ পিতা মাং প্রেরিতৱান্ মোপি মদর্থে প্রমাণং দদাতি| তস্য ৱাক্যং যুষ্মাভিঃ কদাপি ন শ্রুতং তস্য রূপঞ্চ ন দৃষ্টং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယး ပိတာ မာံ ပြေရိတဝါန် မောပိ မဒရ္ထေ ပြမာဏံ ဒဒါတိ၊ တသျ ဝါကျံ ယုၐ္မာဘိး ကဒါပိ န ၑြုတံ တသျ ရူပဉ္စ န ဒၖၐ္ဋံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yaH pitA mAM prEritavAn mOpi madarthE pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpanjca na dRSTaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:37
20 अन्तरसन्दर्भाः  

etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|


tvaM mama priyaH putrastvayyeva mamamahAsantoSha iyamAkAshIyA vANI babhUva|


tataH sa mUsAgranthamArabhya sarvvabhaviShyadvAdinAM sarvvashAstre svasmin likhitAkhyAnAbhiprAyaM bodhayAmAsa|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


tato yIshuH pratyAvAdIt, he philipa yuShmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apashyat sa pitaramapyapashyat tarhi pitaram asmAn darshayeti kathAM kathaM kathayasi?


yAdR^ishAni karmmANi kenApi kadApi nAkriyanta tAdR^ishAni karmmANi yadi teShAM sAkShAd ahaM nAkariShyaM tarhi teShAM pApaM nAbhaviShyat kintvadhunA te dR^iShTvApi mAM mama pitara nchArttIyanta|


kintu madarthe.aparo janaH sAkShyaM dadAti madarthe tasya yat sAkShyaM tat satyam etadapyahaM jAnAmi|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


ahaM svArthe svayaM sAkShitvaM dadAmi yashcha mama tAto mAM preritavAn sopi madarthe sAkShyaM dadAti|


anAdirakShayo.adR^ishyo rAjA yo.advitIyaH sarvvaj na Ishvarastasya gauravaM mahimA chAnantakAlaM yAvad bhUyAt| Amen|


amaratAyA advitIya AkaraH, agamyatejonivAsI, marttyAnAM kenApi na dR^iShTaH kenApi na dR^ishyashcha| tasya gauravaparAkramau sadAtanau bhUyAstAM| Amen|


IshvaraH kadAcha kenApi na dR^iShTaH yadyasmAbhiH parasparaM prema kriyate tarhIshvaro .asmanmadhye tiShThati tasya prema chAsmAsu setsyate|


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


mAnavAnAM sAkShyaM yadyasmAbhi rgR^ihyate tarhIshvarasya sAkShyaM tasmAdapi shreShThaM yataH svaputramadhIshvareNa dattaM sAkShyamidaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्