Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যোহন্ দেদীপ্যমানো দীপ ইৱ তেজস্ৱী স্থিতৱান্ যূযম্ অল্পকালং তস্য দীপ্ত্যানন্দিতুং সমমন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যোহন্ দেদীপ্যমানো দীপ ইৱ তেজস্ৱী স্থিতৱান্ যূযম্ অল্পকালং তস্য দীপ্ত্যানন্দিতুং সমমন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယောဟန် ဒေဒီပျမာနော ဒီပ ဣဝ တေဇသွီ သ္ထိတဝါန် ယူယမ် အလ္ပကာလံ တသျ ဒီပ္တျာနန္ဒိတုံ သမမနျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:35
18 अन्तरसन्दर्भाः  

aparaM yuShmAnahaM tathyaM bravImi, majjayitu ryohanaH shreShThaH kopi nArIto nAjAyata; tathApi svargarAjyamadhye sarvvebhyo yaH kShudraH sa yohanaH shreShThaH|


manuShyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviShyadvAdIti j nAyate|


tato yihUdAdeshayirUshAlamnagaranivAsinaH sarvve lokA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnya NgIkR^itya yarddananadyAM tena majjitA babhUvuH|


yasmAd herod taM dhArmmikaM satpuruSha ncha j nAtvA sammanya rakShitavAn; tatkathAM shrutvA tadanusAreNa bahUni karmmANi kR^itavAn hR^iShTamanAstadupadeshaM shrutavAMshcha|


ato yuShmAnahaM vadAmi striyA garbbhajAtAnAM bhaviShyadvAdinAM madhye yohano majjakAt shreShThaH kopi nAsti, tatrApi Ishvarasya rAjye yaH sarvvasmAt kShudraH sa yohanopi shreShThaH|


tatkAle.aneke shiShyA vyAghuTya tena sArddhaM puna rnAgachChan|


aparam asmatsamIpe dR^iDhataraM bhaviShyadvAkyaM vidyate yUya ncha yadi dinArambhaM yuShmanmanaHsu prabhAtIyanakShatrasyodaya ncha yAvat timiramaye sthAne jvalantaM pradIpamiva tad vAkyaM sammanyadhve tarhi bhadraM kariShyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्