Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tasyAsteShu ghaTTeShu kilAlakampanam apekShya andhakha nchashuShkA NgAdayo bahavo rogiNaH patantastiShThanti sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্যাস্তেষু ঘট্টেষু কিলালকম্পনম্ অপেক্ষ্য অন্ধখঞ্চশুষ্কাঙ্গাদযো বহৱো ৰোগিণঃ পতন্তস্তিষ্ঠন্তি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্যাস্তেষু ঘট্টেষু কিলালকম্পনম্ অপেক্ষ্য অন্ধখঞ্চশুষ্কাঙ্গাদযো বহৱো রোগিণঃ পতন্তস্তিষ্ঠন্তি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသျာသ္တေၐု ဃဋ္ဋေၐု ကိလာလကမ္ပနမ် အပေက္ၐျ အန္ဓခဉ္စၑုၐ္ကာင်္ဂါဒယော ဗဟဝေါ ရောဂိဏး ပတန္တသ္တိၐ္ဌန္တိ သ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:3
12 अन्तरसन्दर्भाः  

pashchAt jananivaho bahUn kha nchAndhamUkashuShkakaramAnuShAn AdAya yIshoH samIpamAgatya tachcharaNAntike sthApayAmAsuH, tataH sA tAn nirAmayAn akarot|


tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


yuvAM vrajatam andhA netrANi kha njAshcharaNAni cha prApnuvanti, kuShThinaH pariShkriyante, badhirAH shravaNAni mR^itAshcha jIvanAni prApnuvanti, daridrANAM samIpeShu susaMvAdaH prachAryyate, yaM prati vighnasvarUpohaM na bhavAmi sa dhanyaH,


tasminnagare meShanAmno dvArasya samIpe ibrIyabhAShayA baithesdA nAmnA piShkariNI pa nchaghaTTayuktAsIt|


yato visheShakAle tasya saraso vAri svargIyadUta etyAkampayat tatkIlAlakampanAt paraM yaH kashchid rogI prathamaM pAnIyamavArohat sa eva tatkShaNAd rogamukto.abhavat|


yad apratyakShaM tasya pratyAshAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkShAmahe|


he bhrAtaraH, yUyaM prabhorAgamanaM yAvad dhairyyamAlambadhvaM| pashyata kR^iShivalo bhUme rbahumUlyaM phalaM pratIkShamANo yAvat prathamam antima ncha vR^iShTijalaM na prApnoti tAvad dhairyyam Alambate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्