Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যুষ্মানাহং যথাৰ্থতৰং ৱদামি যো জনো মম ৱাক্যং শ্ৰুৎৱা মৎপ্ৰেৰকে ৱিশ্ৱসিতি সোনন্তাযুঃ প্ৰাপ্নোতি কদাপি দণ্ডবাজনং ন ভৱতি নিধনাদুত্থায পৰমাযুঃ প্ৰাপ্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যুষ্মানাহং যথার্থতরং ৱদামি যো জনো মম ৱাক্যং শ্রুৎৱা মৎপ্রেরকে ৱিশ্ৱসিতি সোনন্তাযুঃ প্রাপ্নোতি কদাপি দণ্ডবাজনং ন ভৱতি নিধনাদুত্থায পরমাযুঃ প্রাপ্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယုၐ္မာနာဟံ ယထာရ္ထတရံ ဝဒါမိ ယော ဇနော မမ ဝါကျံ ၑြုတွာ မတ္ပြေရကေ ဝိၑွသိတိ သောနန္တာယုး ပြာပ္နောတိ ကဒါပိ ဒဏ္ဍဗာဇနံ န ဘဝတိ နိဓနာဒုတ္ထာယ ပရမာယုး ပြာပ္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:24
28 अन्तरसन्दर्भाः  

pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


tatra yaH kashchid vishvasya majjito bhavet sa paritrAsyate kintu yo na vishvasiShyati sa daNDayiShyate|


yaH kashchana cha jIvan mayi vishvasiti sa kadApi na mariShyati, asyAM kathAyAM kiM vishvasiShi?


tadA yIshuruchchaiHkAram akathayad yo jano mayi vishvasiti sa kevale mayi vishvasitIti na, sa matprerake.api vishvasiti|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


ataeva yaH kashchit tasmin vishvasiti sa daNDArho na bhavati kintu yaH kashchit tasmin na vishvasiti sa idAnImeva daNDArho bhavati,yataH sa IshvarasyAdvitIyaputrasya nAmani pratyayaM na karoti|


yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|


yashChinatti sa vetanaM labhate anantAyuHsvarUpaM shasyaM sa gR^ihlAti cha, tenaiva vaptA ChettA cha yugapad AnandataH|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


ahaM yuShmAn yathArthataraM vadAmi yo jano mayi vishvAsaM karoti sonantAyuH prApnoti|


kintu yadbhakShyaM svargAdAgachChat tad yadi kashchid bhu Nktte tarhi sa na mriyate|


yajjIvanabhakShyaM svargAdAgachChat sohameva idaM bhakShyaM yo jano bhu Nktte sa nityajIvI bhaviShyati| punashcha jagato jIvanArthamahaM yat svakIyapishitaM dAsyAmi tadeva mayA vitaritaM bhakShyam|


yadbhakShyaM svargAdAgachChat tadidaM yanmAnnAM svAditvA yuShmAkaM pitaro.amriyanta tAdR^isham idaM bhakShyaM na bhavati idaM bhakShyaM yo bhakShati sa nityaM jIviShyati|


ahaM yuShmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAchaM manyate sa kadAchana nidhanaM na drakShyati|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


yata Ishvaro.asmAn krodhe na niyujyAsmAkaM prabhunA yIshukhrIShTena paritrANasyAdhikAre niyuुktavAn,


yatastenaiva mR^itagaNAt tasyotthApayitari tasmai gauravadAtari cheshvare vishvasitha tasmAd Ishvare yuShmAkaM vishvAsaH pratyAshA chAste|


yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|


vayaM mR^ityum uttIryya jIvanaM prAptavantastad bhrAtR^iShu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mR^ityau tiShThati|


yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane .api prIyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्