Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 sarvve pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vichAramakR^itvA sarvvavichArANAM bhAraM putre samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱে পিতৰং যথা সৎকুৰ্ৱ্ৱন্তি তথা পুত্ৰমপি সৎকাৰযিতুং পিতা স্ৱযং কস্যাপি ৱিচাৰমকৃৎৱা সৰ্ৱ্ৱৱিচাৰাণাং ভাৰং পুত্ৰে সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱে পিতরং যথা সৎকুর্ৱ্ৱন্তি তথা পুত্রমপি সৎকারযিতুং পিতা স্ৱযং কস্যাপি ৱিচারমকৃৎৱা সর্ৱ্ৱৱিচারাণাং ভারং পুত্রে সমর্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွေ ပိတရံ ယထာ သတ္ကုရွွန္တိ တထာ ပုတြမပိ သတ္ကာရယိတုံ ပိတာ သွယံ ကသျာပိ ဝိစာရမကၖတွာ သရွွဝိစာရာဏာံ ဘာရံ ပုတြေ သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvE pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vicAramakRtvA sarvvavicArANAM bhAraM putrE samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:22
23 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo.anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


pitA putre snehaM kR^itvA tasya haste sarvvANi samarpitavAn|


sa manuShyaputraH etasmAt kAraNAt pitA daNDakaraNAdhikAramapi tasmin samarpitavAn|


pashchAd yIshuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantashchAndhA bhavantItyabhiprAyeNa jagadAham AgachCham|


jIvitamR^itobhayalokAnAM vichAraM karttum Ishvaro yaM niyuktavAn sa eva sa janaH, imAM kathAM prachArayituM tasmin pramANaM dAtu ncha so.asmAn Aj nApayat|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


yasmin dine mayA prakAshitasya susaMvAdasyAnusArAd Ishvaro yIshukhrIShTena mAnuShANAm antaHkaraNAnAM gUDhAbhiprAyAn dhR^itvA vichArayiShyati tasmin vichAradine tat prakAshiShyate|


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


kintu yo jIvatAM mR^itAnA ncha vichAraM karttum udyato.asti tasmai tairuttaraM dAyiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्