Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tasminnagare meShanAmno dvArasya samIpe ibrIyabhAShayA baithesdA nAmnA piShkariNI pa nchaghaTTayuktAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মিন্নগৰে মেষনাম্নো দ্ৱাৰস্য সমীপে ইব্ৰীযভাষযা বৈথেস্দা নাম্না পিষ্কৰিণী পঞ্চঘট্টযুক্তাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মিন্নগরে মেষনাম্নো দ্ৱারস্য সমীপে ইব্রীযভাষযা বৈথেস্দা নাম্না পিষ্করিণী পঞ্চঘট্টযুক্তাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မိန္နဂရေ မေၐနာမ္နော ဒွါရသျ သမီပေ ဣဗြီယဘာၐယာ ဗဲထေသ္ဒာ နာမ္နာ ပိၐ္ကရိဏီ ပဉ္စဃဋ္ဋယုက္တာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:2
14 अन्तरसन्दर्भाः  

etAM kathAM shrutvA pIlAto yIshuM bahirAnIya nistArotsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAne .arthAt ibrIyabhAShayA yad gabbithA kathyate tasmin sthAne vichArAsana upAvishat|


tataH paraM yIshuH krushaM vahan shiraHkapAlam arthAd yad ibrIyabhAShayA gulgaltAM vadanti tasmin sthAna upasthitaH|


sA lipiH ibrIyayUnAnIyaromIyabhAShAbhi rlikhitA; yIshoH krushavedhanasthAnaM nagarasya samIpaM, tasmAd bahavo yihUdIyAstAM paThitum Arabhanta|


tadA yIshustAm avadat he mariyam| tataH sA parAvR^itya pratyavadat he rabbUnI arthAt he guro|


tasyAsteShu ghaTTeShu kilAlakampanam apekShya andhakha nchashuShkA NgAdayo bahavo rogiNaH patantastiShThanti sma|


tato yIshuravochad ekaM karmma mayAkAri tasmAd yUyaM sarvva mahAshcharyyaM manyadhve|


tenAnuj nAtaH paulaH sopAnopari tiShThan hastene NgitaM kR^itavAn, tasmAt sarvve susthirA abhavan| tadA paula ibrIyabhAShayA kathayitum Arabhata,


pashyAhaM chairavad AgachChAmi yo janaH prabuddhastiShThati yathA cha nagnaH san na paryyaTati tasya lajjA cha yathA dR^ishyA na bhavati tathA svavAsAMsi rakShati sa dhanyaH|


teShAM rAjA cha rasAtalasya dUtastasya nAma ibrIyabhAShayA abaddon yUnAnIyabhAShayA cha apalluyon arthato vinAshaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्