Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tataH sa gatvA yihUdIyAn avadad yIshu rmAm arogiNam akArShIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः स गत्वा यिहूदीयान् अवदद् यीशु र्माम् अरोगिणम् अकार्षीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ স গৎৱা যিহূদীযান্ অৱদদ্ যীশু ৰ্মাম্ অৰোগিণম্ অকাৰ্ষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ স গৎৱা যিহূদীযান্ অৱদদ্ যীশু র্মাম্ অরোগিণম্ অকার্ষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး သ ဂတွာ ယိဟူဒီယာန် အဝဒဒ် ယီၑု ရ္မာမ် အရောဂိဏမ် အကာရ္ၐီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH sa gatvA yihUdIyAn avadad yIzu rmAm arOgiNam akArSIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:15
12 अन्तरसन्दर्भाः  

kintu sa gatvA tat karmma itthaM vistAryya prachArayituM prArebhe tenaiva yIshuH punaH saprakAshaM nagaraM praveShTuM nAshaknot tatohetorbahiH kAnanasthAne tasyau; tathApi chaturddigbhyo lokAstasya samIpamAyayuH|


tvaM kaH? iti vAkyaM preShTuM yadA yihUdIyalokA yAjakAn levilokAMshcha yirUshAlamo yohanaH samIpe preShayAmAsuH,


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad etAdR^ishaM mAnavamekam Agatya pashyata ru kim abhiShikto na bhavati ?


tasmAd yihUdIyAH svasthaM naraM vyAharan adya vishrAmavAre shayanIyamAdAya na yAtavyam|


tadA te.apR^ichChan shayanIyam uttolyAdAya yAtuM ya Aj nApayat sa kaH?


tato yIshu rvishrAmavAre karmmedR^ishaM kR^itavAn iti heto ryihUdIyAstaM tADayitvA hantum acheShTanta|


tato yihUdIyAstaM hantuM punarayatanta yato vishrAmavAraM nAmanyata tadeva kevalaM na adhikantu IshvaraM svapitaraM prochya svamapIshvaratulyaM kR^itavAn|


kintu yIshu rvishrAmavAre karddamaM kR^itvA tasya nayane prasanne.akarod itikAraNAt katipayaphirUshino.avadan


tadA sa ukttavAn sa pApI na veti nAhaM jAne pUrvAmandha Asamaham adhunA pashyAmIti mAtraM jAnAmi|


sovadad eSha mama lochane prasanne .akarot tathApi kutratyaloka iti yUyaM na jAnItha etad AshcharyyaM bhavati|


te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM shikShayasi? pashchAtte taM bahirakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्