Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:53 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

53 tadA yIshustasmin kShaNe proktavAn tava putro.ajIvIt pitA tadbuddhvA saparivAro vyashvasIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

53 तदा यीशुस्तस्मिन् क्षणे प्रोक्तवान् तव पुत्रोऽजीवीत् पिता तद्बुद्ध्वा सपरिवारो व्यश्वसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 তদা যীশুস্তস্মিন্ ক্ষণে প্ৰোক্তৱান্ তৱ পুত্ৰোঽজীৱীৎ পিতা তদ্বুদ্ধ্ৱা সপৰিৱাৰো ৱ্যশ্ৱসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 তদা যীশুস্তস্মিন্ ক্ষণে প্রোক্তৱান্ তৱ পুত্রোঽজীৱীৎ পিতা তদ্বুদ্ধ্ৱা সপরিৱারো ৱ্যশ্ৱসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 တဒါ ယီၑုသ္တသ္မိန် က္ၐဏေ ပြောက္တဝါန် တဝ ပုတြော'ဇီဝီတ် ပိတာ တဒ္ဗုဒ္ဓွာ သပရိဝါရော ဝျၑွသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 tadA yIzustasmin kSaNE prOktavAn tava putrO'jIvIt pitA tadbuddhvA saparivArO vyazvasIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:53
12 अन्तरसन्दर्भाः  

tataH paraM yIshustaM shatasenApatiM jagAda, yAhi, tava pratItyanusArato ma NgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva|


tadA yIshustamuktavAn ayamapi ibrAhImaH santAno.ataH kAraNAd adyAsya gR^ihe trANamupasthitaM|


gamanakAle mArgamadhye dAsAstaM sAkShAtprApyAvadan bhavataH putro.ajIvIt|


tataH kaM kAlamArabhya rogapratIkArArambho jAtA iti pR^iShTe tairuktaM hyaH sArddhadaNDadvayAdhikadvitIyayAme tasya jvaratyAgo.abhavat|


tatastava tvadIyaparivArANA ncha yena paritrANaM bhaviShyati tat sa upadekShyati|


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


pashchAt tau svagR^ihamAnIya tayoH sammukhe khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvve parivArAshcheshvare vishvasantaH sAnanditA abhavan|


tataH krIShpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyashvasIt, karinthanagarIyA bahavo lokAshcha samAkarNya vishvasya majjitA abhavan|


yato yuShmAkaM yuShmatsantAnAnA ncha dUrasthasarvvalokAnA ncha nimittam arthAd asmAkaM prabhuH parameshvaro yAvato lAkAn AhvAsyati teShAM sarvveShAM nimittam ayama NgIkAra Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्