Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 tatastasyopadeshena bahavo.apare vishvasya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততস্তস্যোপদেশেন বহৱোঽপৰে ৱিশ্ৱস্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততস্তস্যোপদেশেন বহৱোঽপরে ৱিশ্ৱস্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတသ္တသျောပဒေၑေန ဗဟဝေါ'ပရေ ဝိၑွသျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tatastasyOpadEzEna bahavO'parE vizvasya

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:41
13 अन्तरसन्दर्भाः  

tadupadeshAt sarvve chamachchakru ryatastasya kathA gurutarA Asan|


tathA cha tasyAntike samupasthAya sveShAM sannidhau katichid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAne nyavaShTat


tAM yoShAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato.abhiShiktastrAteti tasya kathAM shrutvA vayaM svayamevAj nAsamahi|


Atmaiva jIvanadAyakaH vapu rniShphalaM yuShmabhyamahaM yAni vachAMsi kathayAmi tAnyAtmA jIvana ncha|


tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdishat|


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


kintvIshvarasya rAjyasya yIshukhrIShTasya nAmnashchAkhyAnaprachAriNaH philipasya kathAyAM vishvasya teShAM strIpuruShobhayalokA majjitA abhavan|


anena prakAreNa tau sAkShyaM dattvA prabhoH kathAM prachArayantau shomiroNIyAnAm anekagrAmeShu susaMvAda ncha prachArayantau yirUshAlamnagaraM parAvR^itya gatau|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocharaH ko.api prANI nAsti tasya dR^iShTau sarvvamevAnAvR^itaM prakAshita nchAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्