Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad etAdR^ishaM mAnavamekam Agatya pashyata ru kim abhiShikto na bhavati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অহং যদ্যৎ কৰ্ম্মাকৰৱং তৎসৰ্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত ৰু কিম্ অভিষিক্তো ন ভৱতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অহং যদ্যৎ কর্ম্মাকরৱং তৎসর্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত রু কিম্ অভিষিক্তো ন ভৱতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အဟံ ယဒျတ် ကရ္မ္မာကရဝံ တတ္သရွွံ မဟျမကထယဒ် ဧတာဒၖၑံ မာနဝမေကမ် အာဂတျ ပၑျတ ရု ကိမ် အဘိၐိက္တော န ဘဝတိ ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:29
12 अन्तरसन्दर्भाः  

anena sarvve vismitAH kathayA nchakruH, eShaH kiM dAyUdaH santAno nahi?


tadA sA mahilAvAdIt khrIShTanAmnA vikhyAto.abhiShiktaH puruSha AgamiShyatIti jAnAmi sa cha sarvvAH kathA asmAn j nApayiShyati|


tataH paraM sA nArI kalashaM sthApayitvA nagaramadhyaM gatvA lokebhyokathAyad


yasmin kAle yadyat karmmAkArShaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkShyavAkyaM shrutvA tannagaranivAsino bahavaH shomiroNIyalokA vyashvasan|


kintu pashyata nirbhayaH san kathAM kathayati tathApi kimapi a vadantyete ayamevAbhiShiktto bhavatIti nishchitaM kimadhipatayo jAnanti?


kintu bahavo lokAstasmin vishvasya kathitavAnto.abhiShikttapuruSha Agatya mAnuShasyAsya kriyAbhyaH kim adhikA AshcharyyAH kriyAH kariShyati?


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्