Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 kintu yadA satyabhaktA AtmanA satyarUpeNa cha piturbhajanaM kariShyante samaya etAdR^isha AyAti, varam idAnImapi vidyate ; yata etAdR^isho bhatkAn pitA cheShTate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যদা সত্যভক্তা আত্মনা সত্যৰূপেণ চ পিতুৰ্ভজনং কৰিষ্যন্তে সময এতাদৃশ আযাতি, ৱৰম্ ইদানীমপি ৱিদ্যতে ; যত এতাদৃশো ভৎকান্ পিতা চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যদা সত্যভক্তা আত্মনা সত্যরূপেণ চ পিতুর্ভজনং করিষ্যন্তে সময এতাদৃশ আযাতি, ৱরম্ ইদানীমপি ৱিদ্যতে ; যত এতাদৃশো ভৎকান্ পিতা চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယဒါ သတျဘက္တာ အာတ္မနာ သတျရူပေဏ စ ပိတုရ္ဘဇနံ ကရိၐျန္တေ သမယ ဧတာဒၖၑ အာယာတိ, ဝရမ် ဣဒါနီမပိ ဝိဒျတေ ; ယတ ဧတာဒၖၑော ဘတ္ကာန် ပိတာ စေၐ္ဋတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yadA satyabhaktA AtmanA satyarUpENa ca piturbhajanaM kariSyantE samaya EtAdRza AyAti, varam idAnImapi vidyatE ; yata EtAdRzO bhatkAn pitA cESTatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:23
39 अन्तरसन्दर्भाः  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatva ncha yIshukhrIShTadvArA samupAtiShThatAM|


tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


lokA yuShmAn bhajanagR^ihebhyo dUrIkariShyanti tathA yasmin samaye yuShmAn hatvA Ishvarasya tuShTi janakaM karmmAkurmma iti maMsyante sa samaya AgachChanti|


pashyata sarvve yUyaM vikIrNAH santo mAm ekAkinaM pIratyajya svaM svaM sthAnaM gamiShyatha, etAdR^ishaH samaya AgachChati varaM prAyeNopasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham Aste|


yIshuravochat he yoShit mama vAkye vishvasihi yadA yUyaM kevalashaile.asmin vA yirUshAlam nagare piturbhajanaM na kariShyadhve kAla etAdR^isha AyAti|


ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|


etadarthe yUyam AshcharyyaM na manyadhvaM yato yasmin samaye tasya ninAdaM shrutvA shmashAnasthAH sarvve bahirAgamiShyanti samaya etAdR^isha upasthAsyati|


aparam Ishvarasya prasAdAd bahukAlAt paraM sAmprataM yuShmAkaM samIpaM yAtuM kathamapi yat suyogaM prApnomi, etadarthaM nirantaraM nAmAnyuchchArayan nijAsu sarvvaprArthanAsu sarvvadA nivedayAmi,


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|


tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karoti; yataH kiM prArthitavyaM tad boddhuM vayaM na shaknumaH, kintvaspaShTairArttarAvairAtmA svayam asmannimittaM nivedayati|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


sarvvasamaye sarvvayAchanena sarvvaprArthanena chAtmanA prArthanAM kurudhvaM tadarthaM dR^iDhAkA NkShayA jAgrataH sarvveShAM pavitralokAnAM kR^ite sadA prArthanAM kurudhvaM|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्