Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 tato yIshUravadadyAhi tava patimAhUya sthAne.atrAgachCha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততো যীশূৰৱদদ্যাহি তৱ পতিমাহূয স্থানেঽত্ৰাগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততো যীশূরৱদদ্যাহি তৱ পতিমাহূয স্থানেঽত্রাগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတော ယီၑူရဝဒဒျာဟိ တဝ ပတိမာဟူယ သ္ထာနေ'တြာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatO yIzUravadadyAhi tava patimAhUya sthAnE'trAgaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:16
9 अन्तरसन्दर्भाः  

pashchAt sa taM yishoH samIpam Anayat| tadA yIshustaM dR^iShTvAvadat tvaM yUnasaH putraH shimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviShyati|


pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA.akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|


tadA sA vanitAkathayat he mahechCha tarhi mama punaH pIpAsA yathA na jAyate toyottolanAya yathAtrAgamanaM na bhavati cha tadarthaM mahyaM tattoyaM dehI|


sA vAmAvadat mama patirnAsti| yIshuravadat mama patirnAstIti vAkyaM bhadramavochaH|


yatastava pa ncha patayobhavan adhunA tu tvayA sArddhaM yastiShThati sa tava bharttA na vAkyamidaM satyamavAdiH|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocharaH ko.api prANI nAsti tasya dR^iShTau sarvvamevAnAvR^itaM prakAshita nchAste|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्