Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু মযা দত্তং পানীযং যঃ পিৱতি স পুনঃ কদাপি তৃষাৰ্ত্তো ন ভৱিষ্যতি| মযা দত্তম্ ইদং তোযং তস্যান্তঃ প্ৰস্ৰৱণৰূপং ভূৎৱা অনন্তাযুৰ্যাৱৎ স্ৰোষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু মযা দত্তং পানীযং যঃ পিৱতি স পুনঃ কদাপি তৃষার্ত্তো ন ভৱিষ্যতি| মযা দত্তম্ ইদং তোযং তস্যান্তঃ প্রস্রৱণরূপং ভূৎৱা অনন্তাযুর্যাৱৎ স্রোষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု မယာ ဒတ္တံ ပါနီယံ ယး ပိဝတိ သ ပုနး ကဒါပိ တၖၐာရ္တ္တော န ဘဝိၐျတိ၊ မယာ ဒတ္တမ် ဣဒံ တောယံ တသျာန္တး ပြသြဝဏရူပံ ဘူတွာ အနန္တာယုရျာဝတ် သြောၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:14
32 अन्तरसन्दर्भाः  

pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


dharmmAya bubhukShitAH tR^iShArttAshcha manujA dhanyAH, yasmAt te paritarpsyanti|


yo janastenaH sa kevalaM stainyabadhavinAshAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum AgachCham|


yaH kashchana cha jIvan mayi vishvasiti sa kadApi na mariShyati, asyAM kathAyAM kiM vishvasiShi?


tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


tadA sA sImantinI bhAShitavati, he mahechCha prahirgambhIro bhavato nIrottolanapAtraM nAstI cha tasmAt tadamR^itaM kIlAlaM kutaH prApsyasi?


tato yIshurakathayad idaM pAnIyaM saH pivati sa punastR^iShArtto bhaviShyati,


yashChinatti sa vetanaM labhate anantAyuHsvarUpaM shasyaM sa gR^ihlAti cha, tenaiva vaptA ChettA cha yugapad AnandataH|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


yIshuravadad ahameva jIvanarUpaM bhakShyaM yo jano mama sannidhim AgachChati sa jAtu kShudhArtto na bhaviShyati, tathA yo jano mAM pratyeti sa jAtu tR^iShArtto na bhaviShyati|


yadbhakShyaM svargAdAgachChat tadidaM yanmAnnAM svAditvA yuShmAkaM pitaro.amriyanta tAdR^isham idaM bhakShyaM na bhavati idaM bhakShyaM yo bhakShati sa nityaM jIviShyati|


anantaram utsavasya charame.ahani arthAt pradhAnadine yIshuruttiShThan uchchaiHkAram Ahvayan uditavAn yadi kashchit tR^iShArtto bhavati tarhi mamAntikam Agatya pivatu|


tena mR^ityunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIshukhrIShTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


teShAM kShudhA pipAsA vA puna rna bhaviShyati raudraM kopyuttApo vA teShu na nipatiShyati,


yataH siMhAsanAdhiShThAnakArI meShashAvakastAn chArayiShyati, amR^itatoyAnAM prasravaNAnAM sannidhiM tAn gamayiShyati cha, Ishvaro.api teShAM nayanabhyaH sarvvamashru pramArkShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्