Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 IshvareNa yaH preritaH saeva IshvarIyakathAM kathayati yata Ishvara AtmAnaM tasmai aparimitam adadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ঈশ্ৱৰেণ যঃ প্ৰেৰিতঃ সএৱ ঈশ্ৱৰীযকথাং কথযতি যত ঈশ্ৱৰ আত্মানং তস্মৈ অপৰিমিতম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ঈশ্ৱরেণ যঃ প্রেরিতঃ সএৱ ঈশ্ৱরীযকথাং কথযতি যত ঈশ্ৱর আত্মানং তস্মৈ অপরিমিতম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဤၑွရေဏ ယး ပြေရိတး သဧဝ ဤၑွရီယကထာံ ကထယတိ ယတ ဤၑွရ အာတ္မာနံ တသ္မဲ အပရိမိတမ် အဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:34
29 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAda ncha kariShyati| na cha rAjapathe tena vachanaM shrAvayiShyate|


AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


apara ncha tasya pUrNatAyA vayaM sarvve kramashaH kramashonugrahaM prAptAH|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


tathApyahaM yathArthaM kathayAmi mama gamanaM yuShmAkaM hitArthameva, yato heto rgamane na kR^ite sahAyo yuShmAkaM samIpaM nAgamiShyati kintu yadi gachChAmi tarhi yuShmAkaM samIpe taM preShayiShyAmi|


Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|


pitA yathA svaya njIvI tathA putrAya svaya njIvitvAdhikAraM dattavAn|


tadA yIshuH pratyavochad upadeshoyaM na mama kintu yo mAM preShitavAn tasya|


Ishvarasya mukhAt satyaM vAkyaM shrutvA yuShmAn j nApayAmi yohaM taM mAM hantuM cheShTadhve ibrAhIm etAdR^ishaM karmma na chakAra|


yaH kashchana IshvarIyo lokaH sa IshvarIyakathAyAM mano nidhatte yUyam IshvarIyalokA na bhavatha tannidAnAt tatra na manAMsi nidhadve|


sa svanidhanaduHkhabhogAt param anekapratyayakShapramANauH svaM sajIvaM darshayitvA


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


pana rmAm avadat samAptaM, ahaM kaH kShashcha, aham Adirantashcha yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya toyaM vinAmUlyaM dAsyAmi|


anantaraM sa sphaTikavat nirmmalam amR^itatoyasya sroto mAm a_urshayat tad Ishvarasya meShashAvakasya cha siMhAsanAt nirgachChati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्