Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya shabde shrute.atIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱৰঃ কিন্তু ৱৰস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্ৰং তেন ৱৰস্য শব্দে শ্ৰুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধিৰ্জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱরঃ কিন্তু ৱরস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্রং তেন ৱরস্য শব্দে শ্রুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধির্জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယော ဇနး ကနျာံ လဘတေ သ ဧဝ ဝရး ကိန္တု ဝရသျ သန္နိဓော် ဒဏ္ဍာယမာနံ တသျ ယန္မိတြံ တေန ဝရသျ ၑဗ္ဒေ ၑြုတေ'တီဝါဟ္လာဒျတေ မမာပိ တဒွဒ် အာနန္ဒသိဒ္ဓိရ္ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:29
27 अन्तरसन्दर्भाः  

svargIyarAjyam etAdR^ishasya nR^ipateH samaM, yo nija putraM vivAhayan sarvvAn nimantritAn AnetuM dAseyAn prahitavAn,


yA dasha kanyAH pradIpAn gR^ihlatyo varaM sAkShAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdR^ishyaM bhaviShyati|


tadA yIshustAn avochat yAvat sakhInAM saM Nge kanyAyA varastiShThati, tAvat kiM te vilApaM karttuM shakluvanti? kintu yadA teShAM saM NgAd varaM nayanti, tAdR^ishaH samaya AgamiShyati, tadA te upavatsyanti|


hAritaM meShaM prAptoham ato heto rmayA sArddham Anandata|


yuShmannimittaM mama ya AhlAdaH sa yathA chiraM tiShThati yuShmAkam Anandashcha yathA pUryyate tadarthaM yuShmabhyam etAH kathA atrakatham|


pUrvve mama nAmnA kimapi nAyAchadhvaM, yAchadhvaM tataH prApsyatha tasmAd yuShmAkaM sampUrNAnando janiShyate|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


Ishvare mamAsaktatvAd ahaM yuShmAnadhi tape yasmAt satIM kanyAmiva yuShmAn ekasmin vare.arthataH khrIShTe samarpayitum ahaM vAgdAnam akArShaM|


apara ncha yuShmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|


yuShmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM nechChAmi, yato .asmAkam Anando yathA sampUrNo bhaviShyati tathA yuShmatsamIpamupasthAyAhaM sammukhIbhUya yuShmAbhiH sambhAShiShya iti pratyAshA mamAste|


anantaraM sheShasaptadaNDaiH paripUrNAH sapta kaMsA yeShAM saptadUtAnAM kareShvAsan teShAmeka Agatya mAM sambhAShyAvadat, AgachChAhaM tAM kanyAm arthato meShashAvakasya bhAvibhAryyAM tvAM darshayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्