Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 apara ncha shAchakarmmaNi yohAnaH shiShyaiH saha yihUdIyalokAnAM vivAde jAte, te yohanaH saMnnidhiM gatvAkathayan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰঞ্চ শাচকৰ্ম্মণি যোহানঃ শিষ্যৈঃ সহ যিহূদীযলোকানাং ৱিৱাদে জাতে, তে যোহনঃ সংন্নিধিং গৎৱাকথযন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরঞ্চ শাচকর্ম্মণি যোহানঃ শিষ্যৈঃ সহ যিহূদীযলোকানাং ৱিৱাদে জাতে, তে যোহনঃ সংন্নিধিং গৎৱাকথযন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရဉ္စ ၑာစကရ္မ္မဏိ ယောဟာနး ၑိၐျဲး သဟ ယိဟူဒီယလောကာနာံ ဝိဝါဒေ ဇာတေ, တေ ယောဟနး သံန္နိဓိံ ဂတွာကထယန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparanjca zAcakarmmaNi yOhAnaH ziSyaiH saha yihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiM gatvAkathayan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:25
9 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakShatha kintu IshvarAj nAM laMghadhve; aparA IdR^ishyonekAH kriyA api kurudhve|


tasmin sthAne yihUdIyAnAM shuchitvakaraNavyavahArAnusAreNADhakaikajaladharANi pAShANamayAni ShaDvR^ihatpAtrANiAsan|


anantakAlasthAyivichArAj nA chaitaiH punarbhittimUlaM na sthApayantaH khrIShTaviShayakaM prathamopadeshaM pashchAtkR^itya siddhiM yAvad agrasarA bhavAma|


kevalaM khAdyapeyeShu vividhamajjaneShu cha shArIrikarItibhi ryuktAni naivedyAni balidAnAni cha bhavanti|


aparaM yAni svargIyavastUnAM dR^iShTAntAsteShAm etaiH pAvanam Avashyakam AsIt kintu sAkShAt svargIyavastUnAm etebhyaH shreShTheै rbalidAnaiH pAvanamAvashyakaM|


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्