Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যীশৌৰভ্যৰ্ণম্ আৱ্ৰজ্য ৱ্যাহাৰ্ষীৎ, হে গুৰো ভৱান্ ঈশ্ৱৰাদ্ আগৎ এক উপদেষ্টা, এতদ্ অস্মাভিৰ্জ্ঞাযতে; যতো ভৱতা যান্যাশ্চৰ্য্যকৰ্ম্মাণি ক্ৰিযন্তে পৰমেশ্ৱৰস্য সাহায্যং ৱিনা কেনাপি তত্তৎকৰ্ম্মাণি কৰ্ত্তুং ন শক্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যীশৌরভ্যর্ণম্ আৱ্রজ্য ৱ্যাহার্ষীৎ, হে গুরো ভৱান্ ঈশ্ৱরাদ্ আগৎ এক উপদেষ্টা, এতদ্ অস্মাভির্জ্ঞাযতে; যতো ভৱতা যান্যাশ্চর্য্যকর্ম্মাণি ক্রিযন্তে পরমেশ্ৱরস্য সাহায্যং ৱিনা কেনাপি তত্তৎকর্ম্মাণি কর্ত্তুং ন শক্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယီၑော်ရဘျရ္ဏမ် အာဝြဇျ ဝျာဟာရ္ၐီတ်, ဟေ ဂုရော ဘဝါန် ဤၑွရာဒ် အာဂတ် ဧက ဥပဒေၐ္ဋာ, ဧတဒ် အသ္မာဘိရ္ဇ္ဉာယတေ; ယတော ဘဝတာ ယာနျာၑ္စရျျကရ္မ္မာဏိ ကြိယန္တေ ပရမေၑွရသျ သာဟာယျံ ဝိနာ ကေနာပိ တတ္တတ္ကရ္မ္မာဏိ ကရ္တ္တုံ န ၑကျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:2
30 अन्तरसन्दर्भाः  

herodIyamanujaiH sAkaM nijashiShyagaNena taM prati kathayAmAsuH, he guro, bhavAn satyaH satyamIshvarIyamArgamupadishati, kamapi mAnuShaM nAnurudhyate, kamapi nApekShate cha, tad vayaM jAnImaH|


haTThe namaskAraM gururiti sambodhana nchaitAni sarvvANi vA nChanti|


kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuShmAkam ekaH khrIShTaeva guru


ta Agatya tamavadan, he guro bhavAn tathyabhAShI kasyApyanurodhaM na manyate, pakShapAta ncha na karoti, yathArthata IshvarIyaM mArgaM darshayati vayametat prajAnImaH, kaisarAya karo deyo na vAM? vayaM dAsyAmo na vA?


tato yIshuH parAvR^itya tau pashchAd AgachChantau dR^iShTvA pR^iShTavAn yuvAM kiM gaveshayathaH? tAvapR^ichChatAM he rabbi arthAt he guro bhavAn kutra tiShThati?


kintu yadi karomi tarhi mayi yuShmAbhiH pratyaye na kR^ite.api kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti cha kShAtvA vishvasiShyatha|


yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|


ahaM pitari tiShThAmi pitA mayi tiShThatIti kiM tvaM na pratyaShi? ahaM yadvAkyaM vadAmi tat svato na vadAmi kintu yaH pitA mayi virAjate sa eva sarvvakarmmANi karAti|


yAdR^ishAni karmmANi kenApi kadApi nAkriyanta tAdR^ishAni karmmANi yadi teShAM sAkShAd ahaM nAkariShyaM tarhi teShAM pApaM nAbhaviShyat kintvadhunA te dR^iShTvApi mAM mama pitara nchArttIyanta|


itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


tadA yIshustAm avadat he mariyam| tataH sA parAvR^itya pratyavadat he rabbUnI arthAt he guro|


he guro yarddananadyAH pAre bhavatA sArddhaM ya AsIt yasmiMshcha bhavAn sAkShyaM pradadAt pashyatu sopi majjayati sarvve tasya samIpaM yAnti cha|


etarhi shiShyAH sAdhayitvA taM vyAhArShuH he guro bhavAn ki nchid bhUktAM|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyate pitA mAM preShya yadyat karmma samApayituM shakttimadadAt mayA kR^itaM tattat karmma madarthe pramANaM dadAti|


tato vyAdhimallokasvAsthyakaraNarUpANi tasyAshcharyyANi karmmANi dR^iShTvA bahavo janAstatpashchAd agachChan|


kintu bahavo lokAstasmin vishvasya kathitavAnto.abhiShikttapuruSha Agatya mAnuShasyAsya kriyAbhyaH kim adhikA AshcharyyAH kriyAH kariShyati?


sa pumAn IshvarAnna yataH sa vishrAmavAraM na manyate| tatonye kechit pratyavadan pApI pumAn kim etAdR^isham AshcharyyaM karmma karttuM shaknoti?


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|


prabhusambandhIyA aneke bhrAtarashcha mama bandhanAd AshvAsaM prApya varddhamAnenotsAhena niHkShobhaM kathAM prachArayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्