Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 jagato madhye jyotiH prAkAshata kintu manuShyANAM karmmaNAM dR^iShTatvAt te jyotiShopi timire prIyante etadeva daNDasya kAraNAM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 জগতো মধ্যে জ্যোতিঃ প্ৰাকাশত কিন্তু মনুষ্যাণাং কৰ্ম্মণাং দৃষ্টৎৱাৎ তে জ্যোতিষোপি তিমিৰে প্ৰীযন্তে এতদেৱ দণ্ডস্য কাৰণাং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 জগতো মধ্যে জ্যোতিঃ প্রাকাশত কিন্তু মনুষ্যাণাং কর্ম্মণাং দৃষ্টৎৱাৎ তে জ্যোতিষোপি তিমিরে প্রীযন্তে এতদেৱ দণ্ডস্য কারণাং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဇဂတော မဓျေ ဇျောတိး ပြာကာၑတ ကိန္တု မနုၐျာဏာံ ကရ္မ္မဏာံ ဒၖၐ္ဋတွာတ် တေ ဇျောတိၐောပိ တိမိရေ ပြီယန္တေ ဧတဒေဝ ဒဏ္ဍသျ ကာရဏာံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:19
33 अन्तरसन्दर्भाः  

yo dAsaH prabheाrAj nAM j nAtvApi sajjito na tiShThati tadAj nAnusAreNa cha kAryyaM na karoti sonekAn prahArAn prApsyati;


tadaitAH sarvvAH kathAH shrutvA lobhiphirUshinastamupajahasuH|


sa jIvanasyAkAraH, tachcha jIvanaM manuShyANAM jyotiH


tajjyotirandhakAre prachakAshe kintvandhakArastanna jagrAha|


adhunA jagatosya vichAra: sampatsyate, adhunAsya jagata: patI rAjyAt chyoShyati|


yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te.apriyanta|


yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


jagato lokA yuShmAn R^itIyituM na shakruvanti kintu mAmeva R^itIyante yatasteShAM karmANi duShTAni tatra sAkShyamidam ahaM dadAmi|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiShThAmi tAvatkAlaM jagato jyotiHsvarUposmi|


ye janA etAdR^ishaM karmma kurvvanti taeva mR^itiyogyA Ishvarasya vichAramIdR^ishaM j nAtvApi ta etAdR^ishaM karmma svayaM kurvvanti kevalamiti nahi kintu tAdR^ishakarmmakAriShu lokeShvapi prIyante|


aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|


yato yAvanto mAnavAH satyadharmme na vishvasyAdharmmeNa tuShyanti taiH sarvvai rdaNDabhAjanai rbhavitavyaM|


te chAvishvAsAd vAkyena skhalanti skhalane cha niyuktAH santi|


prathamaM yuShmAbhiridaM j nAyatAM yat sheShe kAle svechChAchAriNo nindakA upasthAya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्