Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 yaH svarge.asti yaM cha svargAd avArohat taM mAnavatanayaM vinA kopi svargaM nArohat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यः स्वर्गेऽस्ति यं च स्वर्गाद् अवारोहत् तं मानवतनयं विना कोपि स्वर्गं नारोहत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যঃ স্ৱৰ্গেঽস্তি যং চ স্ৱৰ্গাদ্ অৱাৰোহৎ তং মানৱতনযং ৱিনা কোপি স্ৱৰ্গং নাৰোহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যঃ স্ৱর্গেঽস্তি যং চ স্ৱর্গাদ্ অৱারোহৎ তং মানৱতনযং ৱিনা কোপি স্ৱর্গং নারোহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယး သွရ္ဂေ'သ္တိ ယံ စ သွရ္ဂာဒ် အဝါရောဟတ် တံ မာနဝတနယံ ဝိနာ ကောပိ သွရ္ဂံ နာရောဟတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yaH svargE'sti yaM ca svargAd avArOhat taM mAnavatanayaM vinA kOpi svargaM nArOhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:13
24 अन्तरसन्दर्भाः  

pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


ataeva he pita rjagatyavidyamAne tvayA saha tiShThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vishvasitha tarhi svargIyAyAM kathAyAM kathaM vishvasiShyatha?


ya UrdhvAdAgachChat sa sarvveShAM mukhyo yashcha saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathA ncha kathayati yastu svargAdAgachChat sa sarvveShAM mukhyaH|


yaH svargAdavaruhya jagate jIvanaM dadAti sa IshvaradattabhakShyarUpaH|


nijAbhimataM sAdhayituM na hi kintu prerayiturabhimataM sAdhayituM svargAd Agatosmi|


yUShaphaH putro yIshu ryasya mAtApitarau vayaM jAnIma eSha kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?


ya IshvarAd ajAyata taM vinA kopi manuShyo janakaM nAdarshat kevalaH saeva tAtam adrAkShIt|


yajjIvanabhakShyaM svargAdAgachChat sohameva idaM bhakShyaM yo jano bhu Nktte sa nityajIvI bhaviShyati| punashcha jagato jIvanArthamahaM yat svakIyapishitaM dAsyAmi tadeva mayA vitaritaM bhakShyam|


yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gachChantaM pashyatha tarhi kiM bhaviShyati?


tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


yato dAyUd svargaM nAruroha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat parameshvaraH|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


kintu pratyayena yat puNyaM tad etAdR^ishaM vAkyaM vadati, kaH svargam Aruhya khrIShTam avarohayiShyati?


AdyaH puruShe mR^ida utpannatvAt mR^iNmayo dvitIyashcha puruShaH svargAd AgataH prabhuH|


sarvveShAm uparyyupari niyuktavAMshcha saiva shaktirasmAsvapi tena prakAshyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्