Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tataste vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA te bahirgatAH santaH kShipraM nAvam Arohan kintu tasyAM rajanyAm ekamapi na prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततस्ते व्याहरन् तर्हि वयमपि त्वया सार्द्धं यामः तदा ते बहिर्गताः सन्तः क्षिप्रं नावम् आरोहन् किन्तु तस्यां रजन्याम् एकमपि न प्राप्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততস্তে ৱ্যাহৰন্ তৰ্হি ৱযমপি ৎৱযা সাৰ্দ্ধং যামঃ তদা তে বহিৰ্গতাঃ সন্তঃ ক্ষিপ্ৰং নাৱম্ আৰোহন্ কিন্তু তস্যাং ৰজন্যাম্ একমপি ন প্ৰাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততস্তে ৱ্যাহরন্ তর্হি ৱযমপি ৎৱযা সার্দ্ধং যামঃ তদা তে বহির্গতাঃ সন্তঃ ক্ষিপ্রং নাৱম্ আরোহন্ কিন্তু তস্যাং রজন্যাম্ একমপি ন প্রাপ্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတသ္တေ ဝျာဟရန် တရှိ ဝယမပိ တွယာ သာရ္ဒ္ဓံ ယာမး တဒါ တေ ဗဟိရ္ဂတား သန္တး က္ၐိပြံ နာဝမ် အာရောဟန် ကိန္တု တသျာံ ရဇနျာမ် ဧကမပိ န ပြာပ္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatastE vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA tE bahirgatAH santaH kSipraM nAvam ArOhan kintu tasyAM rajanyAm Ekamapi na prApnuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:3
11 अन्तरसन्दर्भाः  

tataH shimona babhAShe, he guro yadyapi vayaM kR^itsnAM yAminIM parishramya matsyaikamapi na prAptAstathApi bhavato nideshato jAlaM kShipAmaH|


prabhAte sati yIshustaTe sthitavAn kintu sa yIshuriti shiShyA j nAtuM nAshaknuvan|


tau dUShyanirmmANajIvinau, tasmAt parasparam ekavR^ittikatvAt sa tAbhyAM saha uShitvA tat karmmAkarot|


kintu mama matsahacharalokAnA nchAvashyakavyayAya madIyamidaM karadvayam ashrAmyad etad yUyaM jAnItha|


sAMsArikashramasya parityAgAt kiM kevalamahaM barNabbAshcha nivAritau?


he bhrAtaraH, asmAkaM shramaH kleेshashcha yuShmAbhiH smaryyate yuShmAkaM ko.api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्