Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 shimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau shiShyau chaiteShvekatra militeShu shimonpitaro.akathayat matsyAn dhartuM yAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 শিমোন্পিতৰঃ যমজথোমা গালীলীযকান্নানগৰনিৱাসী নিথনেল্ সিৱদেঃ পুত্ৰাৱন্যৌ দ্ৱৌ শিষ্যৌ চৈতেষ্ৱেকত্ৰ মিলিতেষু শিমোন্পিতৰোঽকথযৎ মৎস্যান্ ধৰ্তুং যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 শিমোন্পিতরঃ যমজথোমা গালীলীযকান্নানগরনিৱাসী নিথনেল্ সিৱদেঃ পুত্রাৱন্যৌ দ্ৱৌ শিষ্যৌ চৈতেষ্ৱেকত্র মিলিতেষু শিমোন্পিতরোঽকথযৎ মৎস্যান্ ধর্তুং যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ၑိမောန္ပိတရး ယမဇထောမာ ဂါလီလီယကာန္နာနဂရနိဝါသီ နိထနေလ် သိဝဒေး ပုတြာဝနျော် ဒွေါ် ၑိၐျော် စဲတေၐွေကတြ မိလိတေၐု ၑိမောန္ပိတရော'ကထယတ် မတ္သျာန် ဓရ္တုံ ယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:2
12 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


tataH paraM tatsthAnAt ki nchid dUraM gatvA sa sivadIputrayAkUb tadbhrAtR^iyohan cha imau naukAyAM jAlAnAM jIrNamuddhArayantau dR^iShTvA tAvAhUyat|


tadA yIshuH shimonaM jagAda mA bhaiShIradyArabhya tvaM manuShyadharo bhaviShyasi|


pashchAt philipo nithanelaM sAkShAtprApyAvadat mUsA vyavasthA granthe bhaviShyadvAdinAM grantheShu cha yasyAkhyAnaM likhitamAste taM yUShaphaH putraM nAsaratIyaM yIshuM sAkShAd akArShma vayaM|


tadA thomA yaM didumaM vadanti sa sa NginaH shiShyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|


anantaraM trutIyadivase gAlIl pradeshiye kAnnAnAmni nagare vivAha AsIt tatra cha yIshormAtA tiShThat|


itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


tataH param yIshu ryasmin kAnnAnagare jalaM drAkShArasam Akarot tat sthAnaM punaragAt| tasminneva samaye kasyachid rAjasabhAstArasya putraH kapharnAhUmapurI rogagrasta AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्