Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA.akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পশ্চাৎ স তৃতীযৱাৰং পৃষ্টৱান্, হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিং মযি প্ৰীযসে? এতদ্ৱাক্যং তৃতীযৱাৰং পৃষ্টৱান্ তস্মাৎ পিতৰো দুঃখিতো ভূৎৱাঽকথযৎ হে প্ৰভো ভৱতঃ কিমপ্যগোচৰং নাস্তি ৎৱয্যহং প্ৰীযে তদ্ ভৱান্ জানাতি; ততো যীশুৰৱদৎ তৰ্হি মম মেষগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পশ্চাৎ স তৃতীযৱারং পৃষ্টৱান্, হে যূনসঃ পুত্র শিমোন্ ৎৱং কিং মযি প্রীযসে? এতদ্ৱাক্যং তৃতীযৱারং পৃষ্টৱান্ তস্মাৎ পিতরো দুঃখিতো ভূৎৱাঽকথযৎ হে প্রভো ভৱতঃ কিমপ্যগোচরং নাস্তি ৎৱয্যহং প্রীযে তদ্ ভৱান্ জানাতি; ততো যীশুরৱদৎ তর্হি মম মেষগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပၑ္စာတ် သ တၖတီယဝါရံ ပၖၐ္ဋဝါန်, ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိံ မယိ ပြီယသေ? ဧတဒွါကျံ တၖတီယဝါရံ ပၖၐ္ဋဝါန် တသ္မာတ် ပိတရော ဒုးခိတော ဘူတွာ'ကထယတ် ဟေ ပြဘော ဘဝတး ကိမပျဂေါစရံ နာသ္တိ တွယျဟံ ပြီယေ တဒ် ဘဝါန် ဇာနာတိ; တတော ယီၑုရဝဒတ် တရှိ မမ မေၐဂဏံ ပါလယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:17
40 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadAnIM dvitIyavAraM kukkuTo .arAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnoShyasi, iti yadvAkyaM yIshunA samuditaM tat tadA saMsmR^itya pitaro roditum Arabhata|


daridrA yuShmAkaM sannidhau sarvvadA tiShThanti kintvahaM sarvvadA yuShmAkaM sannidhau na tiShThAmi|


tato yIshuH pratyuktavAn mannimittaM kiM prANAn dAtuM shaknoShi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnoShyase|


ahaM yathA piturAj nA gR^ihItvA tasya premabhAjanaM tiShThAmi tathaiva yUyamapi yadi mamAj nA guhlItha tarhi mama premabhAjanAni sthAsyatha|


bhavAn sarvvaj naH kenachit pR^iShTo bhavitumapi bhavataH prayojanaM nAstItyadhunAsmAkaM sthiraj nAnaM jAtaM tasmAd bhavAn Ishvarasya samIpAd AgatavAn ityatra vayaM vishvasimaH|


kintu pitaraH punarapahnutya kathitavAn; tadAnIM kukkuTo.araut|


svaM prati yad ghaTiShyate taj j nAtvA yIshuragresaraH san tAnapR^ichChat kaM gaveShayatha?


ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrechChA tatra yAtavAn kintvitaH paraM vR^iddhe vayasi hastaM vistArayiShyasi, anyajanastvAM baddhvA yatra gantuM tavechChA na bhavati tvAM dhR^itvA tatra neShyati|


tato yIshUravadadyAhi tava patimAhUya sthAne.atrAgachCha|


he sarvvAntaryyAmin parameshvara, yihUdAH sevanapreritatvapadachyutaH


antaryyAmIshvaro yathAsmabhyaM tathA bhinnadeshIyebhyaH pavitramAtmAnaM pradAya vishvAsena teShAm antaHkaraNAni pavitrANi kR^itvA


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


tasmAd yUyaM yadyapyAnandena praphullA bhavatha tathApi sAmprataM prayojanahetoH kiyatkAlaparyyantaM nAnAvidhaparIkShAbhiH klishyadhve|


he priyatamAH, yUyaM yathA pavitrabhaviShyadvaktR^ibhiH pUrvvoktAni vAkyAni trAtrA prabhunA preritAnAm asmAkam Adesha ncha sAratha tathA yuShmAn smArayitvA


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्