Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 ato vayaM prabhUm apashyAmeti vAkye.anyashiShyairukte sovadat, tasya hastayo rlauhakIlakAnAM chihnaM na vilokya tachchihnam a NgulyA na spR^iShTvA tasya kukShau hastaM nAropya chAhaM na vishvasiShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অতো ৱযং প্ৰভূম্ অপশ্যামেতি ৱাক্যেঽন্যশিষ্যৈৰুক্তে সোৱদৎ, তস্য হস্তযো ৰ্লৌহকীলকানাং চিহ্নং ন ৱিলোক্য তচ্চিহ্নম্ অঙ্গুল্যা ন স্পৃষ্ট্ৱা তস্য কুক্ষৌ হস্তং নাৰোপ্য চাহং ন ৱিশ্ৱসিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অতো ৱযং প্রভূম্ অপশ্যামেতি ৱাক্যেঽন্যশিষ্যৈরুক্তে সোৱদৎ, তস্য হস্তযো র্লৌহকীলকানাং চিহ্নং ন ৱিলোক্য তচ্চিহ্নম্ অঙ্গুল্যা ন স্পৃষ্ট্ৱা তস্য কুক্ষৌ হস্তং নারোপ্য চাহং ন ৱিশ্ৱসিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အတော ဝယံ ပြဘူမ် အပၑျာမေတိ ဝါကျေ'နျၑိၐျဲရုက္တေ သောဝဒတ်, တသျ ဟသ္တယော ရ္လော်ဟကီလကာနာံ စိဟ္နံ န ဝိလောကျ တစ္စိဟ္နမ် အင်္ဂုလျာ န သ္ပၖၐ္ဋွာ တသျ ကုက္ၐော် ဟသ္တံ နာရောပျ စာဟံ န ဝိၑွသိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:25
25 अन्तरसन्दर्भाः  

so.anyajanAnAvat, kintu svamavituM na shaknoti| yadIsrAyelo rAjA bhavet, tarhIdAnImeva krushAdavarohatu, tena taM vayaM pratyeShyAmaH|


kintu yIshuH punarjIvan tasyai darshanaM dattavAniti shrutvA te na pratyayan|


tAvapi gatvAnyashiShyebhyastAM kathAM kathayA nchakratuH kintu tayoH kathAmapi te na pratyayan|


sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


tadA sa tAvuvAcha, he abodhau he bhaviShyadvAdibhiruktavAkyaM pratyetuM vilambamAnau;


sa itvA prathamaM nijasodaraM shimonaM sAkShAtprApya kathitavAn vayaM khrIShTam arthAt abhiShiktapuruShaM sAkShAtkR^itavantaH|


pashchAt thAmai kathitavAn tvam a NgulIm atrArpayitvA mama karau pashya karaM prasAryya mama kukShAvarpaya nAvishvasya|


tasmAd yIshoH priyatamashiShyaH pitarAyAkathayat eSha prabhu rbhavet, eSha prabhuriti vAchaM shrutvaiva shimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|


tadA te vyAharan bhavatA kiM lakShaNaM darshitaM yaddR^iShTvA bhavati vishvasiShyAmaH? tvayA kiM karmma kR^itaM?


he bhrAtaraH sAvadhAnA bhavata, amareshvarAt nivarttako yo.avishvAsastadyuktaM duShTAntaHkaraNaM yuShmAkaM kasyApi na bhavatu|


pravekShyate janairetai rna vishrAmasthalaM mameti shapathaH keShAM viruddhaM tenAkAri? kim avishvAsinAM viruddhaM nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्