Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 dvAdashamadhye gaNito yamajo thomAnAmA shiShyo yIshorAgamanakAlai taiH sArddhaM nAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 দ্ৱাদশমধ্যে গণিতো যমজো থোমানামা শিষ্যো যীশোৰাগমনকালৈ তৈঃ সাৰ্দ্ধং নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 দ্ৱাদশমধ্যে গণিতো যমজো থোমানামা শিষ্যো যীশোরাগমনকালৈ তৈঃ সার্দ্ধং নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဒွါဒၑမဓျေ ဂဏိတော ယမဇော ထောမာနာမာ ၑိၐျော ယီၑောရာဂမနကာလဲ တဲး သာရ္ဒ္ဓံ နာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyO yIzOrAgamanakAlai taiH sArddhaM nAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:24
9 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


yato yatra dvau trayo vA mama nAnni milanti, tatraivAhaM teShAM madhye.asmi|


tadA thomA yaM didumaM vadanti sa sa NginaH shiShyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|


tadA thomA avadat, he prabho bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM j nAtuM shaknumaH?


shimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau shiShyau chaiteShvekatra militeShu shimonpitaro.akathayat matsyAn dhartuM yAmi|


tadA yIshuravadat kimahaM yuShmAkaM dvAdashajanAn manonItAn na kR^itavAn? kintu yuShmAkaM madhyepi kashchideko vighnakArI vidyate|


imAM kathaM sa shimonaH putram IShkarIyotIyaM yihUdAm uddishya kathitavAn yato dvAdashAnAM madhye gaNitaH sa taM parakareShu samarpayiShyati|


aparaM katipayalokA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadeShTavya ncha yatastat mahAdinam uttarottaraM nikaTavartti bhavatIti yuShmAbhi rdR^ishyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्