Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 ityuktvA nijahastaM kukShi ncha darshitavAn, tataH shiShyAH prabhuM dR^iShTvA hR^iShTA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইত্যুক্ত্ৱা নিজহস্তং কুক্ষিঞ্চ দৰ্শিতৱান্, ততঃ শিষ্যাঃ প্ৰভুং দৃষ্ট্ৱা হৃষ্টা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইত্যুক্ত্ৱা নিজহস্তং কুক্ষিঞ্চ দর্শিতৱান্, ততঃ শিষ্যাঃ প্রভুং দৃষ্ট্ৱা হৃষ্টা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတျုက္တွာ နိဇဟသ္တံ ကုက္ၐိဉ္စ ဒရ္ၑိတဝါန်, တတး ၑိၐျား ပြဘုံ ဒၖၐ္ဋွာ ဟၖၐ္ဋာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:20
9 अन्तरसन्दर्भाः  

tatastA bhayAt mahAnandA ncha shmashAnAt tUrNaM bahirbhUya tachChiShyAn vArttAM vaktuM dhAvitavatyaH| kintu shiShyAn vArttAM vaktuM yAnti, tadA yIshu rdarshanaM dattvA tA jagAda,


yuShmAnaham atiyathArthaM vadAmi yUyaM krandiShyatha vilapiShyatha cha, kintu jagato lokA AnandiShyanti; yUyaM shokAkulA bhaviShyatha kintu shokAt paraM AnandayuktA bhaviShyatha|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


pashchAd eko yoddhA shUlAghAtena tasya kukShim avidhat tatkShaNAt tasmAd raktaM jala ncha niragachChat|


ato vayaM prabhUm apashyAmeti vAkye.anyashiShyairukte sovadat, tasya hastayo rlauhakIlakAnAM chihnaM na vilokya tachchihnam a NgulyA na spR^iShTvA tasya kukShau hastaM nAropya chAhaM na vishvasiShyAmi|


pashchAt thAmai kathitavAn tvam a NgulIm atrArpayitvA mama karau pashya karaM prasAryya mama kukShAvarpaya nAvishvasya|


Adito ya AsId yasya vAg asmAbhirashrAvi ya ncha vayaM svanetrai rdR^iShTavanto ya ncha vIkShitavantaH svakaraiH spR^iShTavantashcha taM jIvanavAdaM vayaM j nApayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्