Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 tau pR^iShTavantau he nAri kuto rodiShi? sAvadat lokA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৌ পৃষ্টৱন্তৌ হে নাৰি কুতো ৰোদিষি? সাৱদৎ লোকা মম প্ৰভুং নীৎৱা কুত্ৰাস্থাপযন্ ইতি ন জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তৌ পৃষ্টৱন্তৌ হে নারি কুতো রোদিষি? সাৱদৎ লোকা মম প্রভুং নীৎৱা কুত্রাস্থাপযন্ ইতি ন জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တော် ပၖၐ္ဋဝန္တော် ဟေ နာရိ ကုတော ရောဒိၐိ? သာဝဒတ် လောကာ မမ ပြဘုံ နီတွာ ကုတြာသ္ထာပယန် ဣတိ န ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:13
13 अन्तरसन्दर्भाः  

sa tau pR^iShTavAn yuvAM viShaNNau kiM vichArayantau gachChathaH?


tato yIshuH svamAtaraM priyatamashiShya ncha samIpe daNDAyamAnau vilokya mAtaram avadat, he yoShid enaM tava putraM pashya,


tadA sa tAmavochat he nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nopatiShThati|


tadA yIshustAm apR^ichChat he nAri kuto rodiShi? kaM vA mR^igayase? tataH sA tam udyAnasevakaM j nAtvA vyAharat, he mahechCha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|


pashchAd dhAvitvA shimonpitarAya yIshoH priyatamashiShyAya chedam akathayat, lokAH shmashAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na shaknomi|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्