Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 anantaraM saptAhasya prathamadine .atipratyUShe .andhakAre tiShThati magdalInI mariyam tasya shmashAnasya nikaTaM gatvA shmashAnasya mukhAt prastaramapasAritam apashyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং সপ্তাহস্য প্ৰথমদিনে ঽতিপ্ৰত্যূষে ঽন্ধকাৰে তিষ্ঠতি মগ্দলীনী মৰিযম্ তস্য শ্মশানস্য নিকটং গৎৱা শ্মশানস্য মুখাৎ প্ৰস্তৰমপসাৰিতম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং সপ্তাহস্য প্রথমদিনে ঽতিপ্রত্যূষে ঽন্ধকারে তিষ্ঠতি মগ্দলীনী মরিযম্ তস্য শ্মশানস্য নিকটং গৎৱা শ্মশানস্য মুখাৎ প্রস্তরমপসারিতম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သပ္တာဟသျ ပြထမဒိနေ 'တိပြတျူၐေ 'န္ဓကာရေ တိၐ္ဌတိ မဂ္ဒလီနီ မရိယမ် တသျ ၑ္မၑာနသျ နိကဋံ ဂတွာ ၑ္မၑာနသျ မုခါတ် ပြသ္တရမပသာရိတမ် အပၑျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:1
19 अन्तरसन्दर्भाः  

magdalInI mariyam yAkUbyoshyo rmAtA yA mariyam sibadiyaputrayo rmAtA cha yoShita etA dUre tiShThantyo dadR^ishuH|


svArthaM shaile yat shmashAnaM chakhAna, tanmadhye tatkAyaM nidhAya tasya dvAri vR^ihatpAShANaM dadau|


tasmAt tR^itIyadinaM yAvat tat shmashAnaM rakShitumAdishatu, nochet tachChiShyA yAminyAmAgatya taM hR^itvA lokAn vadiShyanti, sa shmashAnAdudatiShThat, tathA sati prathamabhrAnteH sheShIyabhrAnti rmahatI bhaviShyati|


tataste gatvA taddUाrapAShANaM mudrA NkitaM kR^itvA rakShigaNaM niyojya shmashAnaM rakShayAmAsuH|


tataH paraM vishrAmavArasya sheShe saptAhaprathamadinasya prabhote jAte magdalInI mariyam anyamariyam cha shmashAnaM draShTumAgatA|


tadA mahAn bhUkampo.abhavat; parameshvarIyadUtaH svargAdavaruhya shmashAnadvArAt pAShANamapasAryya taduparyyupavivesha|


pashchAt sa sUkShmaM vAsaH krItvA yIshoH kAyamavarohya tena vAsasA veShTAyitvA girau khAtashmashAne sthApitavAn pAShANaM loThayitvA dvAri nidadhe|


aparaM yIshuH saptAhaprathamadine pratyUShe shmashAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyame prathamaM darshanaM dadau|


tato yIshuH punarantardIrghaM nishvasya shmashAnAntikam agachChat| tat shmashAnam ekaM gahvaraM tanmukhe pAShANa eka AsIt|


tadA mR^itasya shmashAnAt pAShANo.apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|


tadAnIM yIsho rmAtA mAtu rbhaginI cha yA kliyapA bhAryyA mariyam magdalInI mariyam cha etAstasya krushasya sannidhau samatiShThan|


aparam aShTame.ahni gate sati thomAsahitaH shiShyagaNa ekatra militvA dvAraM ruddhvAbhyantara AsIt, etarhi yIshusteShAM madhyasthAne tiShThan akathayat, yuShmAkaM kushalaM bhUyAt|


saptAhasya prathamadine pUpAn bhaMktu shiShyeShu militeShu paulaH paradine tasmAt prasthAtum udyataH san tadahni prAyeNa kShapAyA yAmadvayaM yAvat shiShyebhyo dharmmakathAm akathayat|


mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|


tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्