Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 apara ncha tajjalaM kathaM drAkShAraso.abhavat tajjalavAhakAdAsA j nAtuM shaktAH kintu tadbhojyAdhipo j nAtuM nAshaknot tadavalihya varaM saMmbodyAvadata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरञ्च तज्जलं कथं द्राक्षारसोऽभवत् तज्जलवाहकादासा ज्ञातुं शक्ताः किन्तु तद्भोज्याधिपो ज्ञातुं नाशक्नोत् तदवलिह्य वरं संम्बोद्यावदत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰঞ্চ তজ্জলং কথং দ্ৰাক্ষাৰসোঽভৱৎ তজ্জলৱাহকাদাসা জ্ঞাতুং শক্তাঃ কিন্তু তদ্ভোজ্যাধিপো জ্ঞাতুং নাশক্নোৎ তদৱলিহ্য ৱৰং সংম্বোদ্যাৱদত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরঞ্চ তজ্জলং কথং দ্রাক্ষারসোঽভৱৎ তজ্জলৱাহকাদাসা জ্ঞাতুং শক্তাঃ কিন্তু তদ্ভোজ্যাধিপো জ্ঞাতুং নাশক্নোৎ তদৱলিহ্য ৱরং সংম্বোদ্যাৱদত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရဉ္စ တဇ္ဇလံ ကထံ ဒြာက္ၐာရသော'ဘဝတ် တဇ္ဇလဝါဟကာဒါသာ ဇ္ဉာတုံ ၑက္တား ကိန္တု တဒ္ဘေါဇျာဓိပေါ ဇ္ဉာတုံ နာၑက္နောတ် တဒဝလိဟျ ဝရံ သံမ္ဗောဒျာဝဒတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparanjca tajjalaM kathaM drAkSArasO'bhavat tajjalavAhakAdAsA jnjAtuM zaktAH kintu tadbhOjyAdhipO jnjAtuM nAzaknOt tadavalihya varaM saMmbOdyAvadata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:9
6 अन्तरसन्दर्भाः  

tadA yIshustAn avochat yAvat sakhInAM saM Nge kanyAyA varastiShThati, tAvat kiM te vilApaM karttuM shakluvanti? kintu yadA teShAM saM NgAd varaM nayanti, tAdR^ishaH samaya AgamiShyati, tadA te upavatsyanti|


atha tebhyaH ki nchiduttAryya bhojyAdhipAteHsamIpaM netuM sa tAnAdishat, te tadanayan|


tataH param yIshu ryasmin kAnnAnagare jalaM drAkShArasam Akarot tat sthAnaM punaragAt| tasminneva samaye kasyachid rAjasabhAstArasya putraH kapharnAhUmapurI rogagrasta AsIt|


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्