Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tadA sa tAmavochat he nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nopatiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तदा स तामवोचत् हे नारि मया सह तव किं कार्य्यं? मम समय इदानीं नोपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদা স তামৱোচৎ হে নাৰি মযা সহ তৱ কিং কাৰ্য্যং? মম সময ইদানীং নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদা স তামৱোচৎ হে নারি মযা সহ তৱ কিং কার্য্যং? মম সময ইদানীং নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါ သ တာမဝေါစတ် ဟေ နာရိ မယာ သဟ တဝ ကိံ ကာရျျံ? မမ သမယ ဣဒါနီံ နောပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:4
20 अन्तरसन्दर्भाः  

tato yIshuH pratyavadat, he yoShit, tava vishvAso mahAn tasmAt tava manobhilaShitaM sidyyatu, tena tasyAH kanyA tasminneva daNDe nirAmayAbhavat|


tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?


tataH sovadat kuto mAm anvaichChataM? piturgR^ihe mayA sthAtavyam etat kiM yuvAbhyAM na j nAyate?


tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


tadanantaraM drAkShArasasya nyUnatvAd yIshormAtA tamavadat eteShAM drAkShAraso nAsti|


tau pR^iShTavantau he nAri kuto rodiShi? sAvadat lokA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|


tadA yIshustAm apR^ichChat he nAri kuto rodiShi? kaM vA mR^igayase? tataH sA tam udyAnasevakaM j nAtvA vyAharat, he mahechCha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kopi tasya gAtre hastaM nArpayad yato hetostadA tasya samayo nopatiShThati|


tadA yIshustAn avochat mama samaya idAnIM nopatiShThati kintu yuShmAkaM samayaH satatam upatiShThati|


ataeva yUyam utsave.asmin yAta nAham idAnIm asminnutsave yAmi yato mama samaya idAnIM na sampUrNaH|


yIshu rmandira upadishya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|


ato hetoritaH paraM ko.apyasmAbhi rjAtito na pratij nAtavyaH|yadyapi pUrvvaM khrIShTo jAtito.asmAbhiH pratij nAtastathApIdAnIM jAtitaH puna rna pratij nAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्