Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tasmai vivAhAya yIshustasya shiShyAshcha nimantritA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মৈ ৱিৱাহায যীশুস্তস্য শিষ্যাশ্চ নিমন্ত্ৰিতা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মৈ ৱিৱাহায যীশুস্তস্য শিষ্যাশ্চ নিমন্ত্রিতা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မဲ ဝိဝါဟာယ ယီၑုသ္တသျ ၑိၐျာၑ္စ နိမန္တြိတာ အာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:2
30 अन्तरसन्दर्भाः  

vyavasthA chalitA yAvat nahi tena kariShyate| tAvat nalo vidIrNo.api bhaMkShyate nahi tena cha| tathA sadhUmavartti ncha na sa nirvvApayiShyate|


tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa tAn vadiShyati, tathyamahaM yuShmAn bravImi, yuShmAbhireShAM ka nchana kShodiShThaM prati yannAkAri, tanmAM pratyeva nAkAri|


tataH param sa nijamAtrubhrAtrusshiShyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiShThat|


tasmAt tanmandirArtha udyogo yastu sa grasatIva mAm| imAM shAstrIyalipiM shiShyAHsamasmaran|


sa yadetAdR^ishaM gaditavAn tachChiShyAH shmashAnAt tadIyotthAne sati smR^itvA dharmmagranthe yIshunoktakathAyAM cha vyashvasiShuH|


tadanantaraM drAkShArasasya nyUnatvAd yIshormAtA tamavadat eteShAM drAkShAraso nAsti|


tataH param yIshuH shiShyaiH sArddhaM yihUdIyadeshaM gatvA tatra sthitvA majjayitum Arabhata|


phirUshina imAM vArttAmashR^iNvan iti prabhuravagatya


tadA shiShyAH parasparaM praShTum Arambhanta, kimasmai kopi kimapi bhakShyamAnIya dattavAn?


tadA shiShyAH khAdyadravyANi kretuM nagaram agachChan|


teShu tR^ipteShu sa tAnavochad eteShAM ki nchidapi yathA nApachIyate tathA sarvvANyavashiShTAni saMgR^ihlIta|


sAyaMkAla upasthite shiShyA jaladhitaTaM vrajitvA nAvamAruhya nagaradishi sindhau vAhayitvAgaman|


tadetthaM shrutvA tasya shiShyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdR^ishaM kaH shrotuM shakruyAt?


tatkAle.aneke shiShyA vyAghuTya tena sArddhaM puna rnAgachChan|


tadA yIshu rdvAdashashiShyAn ukttavAn yUyamapi kiM yAsyatha?


tadA yIshuravadat kimahaM yuShmAkaM dvAdashajanAn manonItAn na kR^itavAn? kintu yuShmAkaM madhyepi kashchideko vighnakArI vidyate|


imAM kathaM sa shimonaH putram IShkarIyotIyaM yihUdAm uddishya kathitavAn yato dvAdashAnAM madhye gaNitaH sa taM parakareShu samarpayiShyati|


shimon pitarasya bhrAtA AndriyAkhyaH shiShyANAmeko vyAhR^itavAn


tasya bhrAtarastam avadan yAni karmmANi tvayA kriyante tAni yathA tava shiShyAH pashyanti tadarthaM tvamitaH sthAnAd yihUdIyadeshaM vraja|


tatastau maNDalIsthalokaiH sabhAM kR^itvA saMvatsaramekaM yAvad bahulokAn upAdishatAM; tasmin AntiyakhiyAnagare shiShyAH prathamaM khrIShTIyanAmnA vikhyAtA abhavan|


tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuShmAbhiH sarvvameveshvarasya mahimnaH prakAshArthaM kriyatAM|


yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhA tiShThati kintu patyau mahAnidrAM gate sA muktIbhUya yamabhilaShati tena saha tasyA vivAho bhavituM shaknoti, kintvetat kevalaM prabhubhaktAnAM madhye|


vAchA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIsho rnAmnA kuruta tena pitaram IshvaraM dhanyaM vadata cha|


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


pashyAhaM dvAri tiShThan tad Ahanmi yadi kashchit mama ravaM shrutvA dvAraM mochayati tarhyahaM tasya sannidhiM pravishya tena sArddhaM bhokShye so .api mayA sArddhaM bhokShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्