Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tataH param sa nijamAtrubhrAtrusshiShyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiShThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परम् स निजमात्रुभ्रात्रुस्शिष्यैः सार्द्ध्ं कफर्नाहूमम् आगमत् किन्तु तत्र बहूदिनानि आतिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰম্ স নিজমাত্ৰুভ্ৰাত্ৰুস্শিষ্যৈঃ সাৰ্দ্ধ্ং কফৰ্নাহূমম্ আগমৎ কিন্তু তত্ৰ বহূদিনানি আতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরম্ স নিজমাত্রুভ্রাত্রুস্শিষ্যৈঃ সার্দ্ধ্ং কফর্নাহূমম্ আগমৎ কিন্তু তত্র বহূদিনানি আতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရမ် သ နိဇမာတြုဘြာတြုသ္ၑိၐျဲး သာရ္ဒ္ဓ္ံ ကဖရ္နာဟူမမ် အာဂမတ် ကိန္တု တတြ ဗဟူဒိနာနိ အာတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH param sa nijamAtrubhrAtrusziSyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:12
12 अन्तरसन्दर्भाः  

apara ncha bata kapharnAhUm, tvaM svargaM yAvadunnatosi, kintu narake nikShepsyase, yasmAt tvayi yAnyAshcharyyANi karmmaNyakAriShata, yadi tAni sidomnagara akAriShyanta, tarhi tadadya yAvadasthAsyat|


mAnavebhya etAsAM kathanAM kathanakAle tasya mAtA sahajAshcha tena sAkaM kA nchit kathAM kathayituM vA nChanto bahireva sthitavantaH|


tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradeshayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|


kimayaM mariyamaH putrastaj nA no? kimayaM yAkUb-yosi-yihudA-shimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


tasmai vivAhAya yIshustasya shiShyAshcha nimantritA Asan|


tataH param yIshu ryasmin kAnnAnagare jalaM drAkShArasam Akarot tat sthAnaM punaragAt| tasminneva samaye kasyachid rAjasabhAstArasya putraH kapharnAhUmapurI rogagrasta AsIt|


tasmin samaye timira upAtiShThat kintu yIShusteShAM samIpaM nAgachChat|


anye preritAH prabho rbhrAtarau kaiphAshcha yat kurvvanti tadvat kA nchit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na shaknumaH?


kintu taM prabho rbhrAtaraM yAkUba ncha vinA preritAnAM nAnyaM kamapyapashyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्