Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tataH paraM yIshuH kaNTakamukuTavAn vArttAkIvarNavasanavAMshcha bahirAgachChat| tataH pIlAta uktavAn enaM manuShyaM pashyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ পৰং যীশুঃ কণ্টকমুকুটৱান্ ৱাৰ্ত্তাকীৱৰ্ণৱসনৱাংশ্চ বহিৰাগচ্ছৎ| ততঃ পীলাত উক্তৱান্ এনং মনুষ্যং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ পরং যীশুঃ কণ্টকমুকুটৱান্ ৱার্ত্তাকীৱর্ণৱসনৱাংশ্চ বহিরাগচ্ছৎ| ততঃ পীলাত উক্তৱান্ এনং মনুষ্যং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး ပရံ ယီၑုး ကဏ္ဋကမုကုဋဝါန် ဝါရ္တ္တာကီဝရ္ဏဝသနဝါံၑ္စ ဗဟိရာဂစ္ဆတ်၊ တတး ပီလာတ ဥက္တဝါန် ဧနံ မနုၐျံ ပၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn EnaM manuSyaM pazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:5
8 अन्तरसन्दर्भाः  

kaNTakAnAM mukuTaM nirmmAya tachChirasi daduH, tasya dakShiNakare vetramekaM dattvA tasya sammukhe jAnUni pAtayitvA, he yihUdIyAnAM rAjan, tubhyaM nama ityuktvA taM tirashchakruH,


pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


pashchAt senAgaNaH kaNTakanirmmitaM mukuTaM tasya mastake samarpya vArttAkIvarNaM rAjaparichChadaM paridhApya,


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्