Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tato yIshuH svamAtaraM priyatamashiShya ncha samIpe daNDAyamAnau vilokya mAtaram avadat, he yoShid enaM tava putraM pashya,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততো যীশুঃ স্ৱমাতৰং প্ৰিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতৰম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্ৰং পশ্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততো যীশুঃ স্ৱমাতরং প্রিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতরম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্রং পশ্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတော ယီၑုး သွမာတရံ ပြိယတမၑိၐျဉ္စ သမီပေ ဒဏ္ဍာယမာနော် ဝိလောကျ မာတရမ် အဝဒတ်, ဟေ ယောၐိဒ် ဧနံ တဝ ပုတြံ ပၑျ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:26
6 अन्तरसन्दर्भाः  

tasmin samaye yIshu ryasmin aprIyata sa shiShyastasya vakShaHsthalam avAlambata|


tadA sa tAmavochat he nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nopatiShThati|


pashchAd dhAvitvA shimonpitarAya yIshoH priyatamashiShyAya chedam akathayat, lokAH shmashAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na shaknomi|


yo jano rAtrikAle yIsho rvakSho.avalambya, he prabho ko bhavantaM parakareShu samarpayiShyatIti vAkyaM pR^iShTavAn, taM yIshoH priyatamashiShyaM pashchAd AgachChantaM


yo jana etAni sarvvANi likhitavAn atra sAkShya ncha dattavAn saeva sa shiShyaH, tasya sAkShyaM pramANamiti vayaM jAnImaH|


tasmAd yIshoH priyatamashiShyaH pitarAyAkathayat eSha prabhu rbhavet, eSha prabhuriti vAchaM shrutvaiva shimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्